मध्यप्रदेशः मुख्यमन्त्री अद्य वणिग्भिः सह वार्तालापं करिष्यति, तेभ्यः जी.एस.टी. अवमूल्यविषये सूचयिष्यति
मुख्यमन्त्री डा. यादवः स्वदेशीयवस्तूनि क्रीणाति, डिजिटल-देय-व्यवस्थया सह सम्पर्कं स्थापयितुं सर्वेभ्यः सन्देशं ददति। भोपालनगरम्, 22 सितम्बरमासः (हि स) मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन यादवः सोमवासरे भोपाल-नगरस्य ऐतिहासिकं '' चतुष्पथः-आपणम्''
सीएम मोहन यादव (फाइल फोटो)


मुख्यमन्त्री डा. यादवः स्वदेशीयवस्तूनि क्रीणाति, डिजिटल-देय-व्यवस्थया सह सम्पर्कं स्थापयितुं सर्वेभ्यः सन्देशं ददति।

भोपालनगरम्, 22 सितम्बरमासः (हि स) मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन यादवः सोमवासरे भोपाल-नगरस्य ऐतिहासिकं ' चतुष्पथः-आपणम्' इत्यत्र आगामी पीढ़ी जी.एस.टी. इत्यस्य अभियानेन सह सम्मिलयिष्यति। सोमवारा-चतुष्पथः-नगरस्य भवानी-मन्दिरे अपराह्णे 2:30 वादने अस्य कार्यक्रमस्य आरम्भः भविष्यति, यत्र मुख्यमन्त्री डा. यादवस्य जी.एस.टी.-अभियानस्य स्वागतम् भविष्यति। मुख्यमन्त्री डा. यादवः शारदीय-नवरात्र्याः घाट-प्रतिष्ठापनस्य अवसरे अत्र स्थितस्य कर्फ्यू-वाली-माता-मन्दिरे प्रणामं करिष्यति।

तदनन्तरं मुख्यमन्त्री आरक्षक-स्थानात् डा. यादव-चतुष्पथः-आपणम् इत्यस्य दीपाली-साडी-प्रतिष्ठानं प्रति गच्छति। अस्मिन् समये मुख्यमन्त्रिणः विपण्याम् क्रयणार्थं आगतवन्तः ग्राहकैः वणिजैः च सह जी.एस.टी. विषये चर्चां करिष्यति। मुख्यमन्त्री डा. यादवः व्यापारिनां कृते जी.एस.टी. संकल्पस्य प्रतिलिपिं वितरितवान् तथा च व्यापारिनां कृते जी.एस.टी. विषये तेषां प्रश्नान् अपि सम्बोधयिष्यति।

मुख्यमन्त्री डा. यादवः अभियानस्य समये स्वदेशीय-हस्तकरघाः, खादी-वस्त्रेण निर्मितानि वस्त्राणि च क्रेतुं शक्नोति। एतदतिरिच्य, विविध-देय-माध्यमानां विषये सूचनां दत्त्वा, डिजिटल-देय-व्यवस्थां स्वीकर्तुं जनान् प्रति सन्देशः अपि दीयते।

मुख्यमन्त्री अपराह्णे 3 वादने मोतीलाल-मन्नुलाल-धर्मशालां प्राप्स्यति यत्र सः व्यापार-वाणिज्य-सामाजिक-सङ्घटनानां प्रायः 300 प्रतिनिधिभिः सह संवादं करिष्यति। संवादस्य समये केन्द्रसर्वकारेण जी.एस.टी. इत्यस्य मूल्यानि न्यूनीकृत्य क्रेतृविक्रेतृभ्यः किं लाभं भवति इति व्याख्यास्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता