Enter your Email Address to subscribe to our newsletters
बेंगलुरुः (कर्नाटकम्), 22 सितंबरमासः (हि.स.)।राज्ये सामाजिक-शैक्षिकसर्वेक्षणं (जातिजनगणना) अद्य आरब्धम्।अनेकसमुदायानाम् असन्तोष-आपत्ति-चिन्तानाम् मध्ये राज्यस्य पश्चात्वर्गायोगः सप्तकोटि-जनानां गृहे गृहे गत्वा सर्वं विवरणं सङ्ग्रहिष्यति।
जातिजनगणनायै १.७५ लक्षशिक्षकाः नियुक्ताः सन्ति, ते च अग्रिम-तयारीभिः सह प्रशिक्षणेन सम्यक् सज्जीकृताः।गणनाकारा षष्टिप्रश्नैः माध्यमेन सर्वं विवरणं लिखिष्यन्ति।
ईसाई-उपजातीनाम् नामानि लिखितुं विषये आयोगः विविधराजनीतिक-प्रशासनिक-जटिलतानां कारणेन ३३ ईसाई-उपजातीनाम् नामानि सूच्याः अपाकरोत्।तथापि जनाः इच्छन्ति चेत् स्वधर्मं स्वजातिविवरणं च स्वयम् लिखितुं शक्नुवन्ति।
बेंगलुरु-नगरि तयारी-प्रशिक्षणयोः विलम्बात् सर्वेक्षणं २–३ दिवसान् विलम्बेन आरभ्यते।एतस्मिन् मध्ये उच्चन्यायालयः अद्य जातिजनगणनां चुनौतीकरोति जनहित-याचनानां विषये श्रवणं करिष्यति।
अखिलकर्नाटकब्राह्मणमहासभायाः जनहितयाचना पीठे सूचीकृता अस्ति, अन्येषां याचनानां विषये अपि विचारः सम्भाव्यः अस्ति।
हिन्दुस्थान समाचार