Enter your Email Address to subscribe to our newsletters
पटना, 22 सितंबरमासः (हि.स.)।
शारदीय नवरात्रम् अद्य आरब्धा। तत्सह सर्वे जनाः देवीपूजायाम् व्यवस्थिताः सन्ति।
शारदीय नवरात्रे शुभारम्भे मुख्यमन्त्री श्री नीतीश कुमारः प्रदेशजनान् च देशवासिनः च हार्दिकं अभिनन्दनं शुभकामनांश्च प्रदत्तवान्।
स्वसन्देशे ते उक्तवन्तः यन्“माता दुर्गा शक्तेः अधिष्ठात्री देवी अस्ति। नवरात्रे सम्पूर्णे नवदिने मातृ दुर्गायाः नवस्वरूपाणां पूजायाः विशेषः महत्वः अस्ति। माता दुर्गा भक्तेभ्यः साधकेभ्यश्च शक्तिं संप्रेषयति, करुणा-परोपकारेण प्राणिनां कल्याणं करोति।
मुख्यमन्त्रिणः प्रदेशवासिनः प्रति आह्वानं कृतवन्तः – “नवरात्रि पर्वं पारस्परिकसद्भावेन, आपसीभ्रातृभावेन, शान्तिपूर्वकं च हर्षोल्लासेन सह मिलित्वा आयोजयन्तु।
---------------
हिन्दुस्थान समाचार