इतिहासस्य पृष्ठेषु 23 सितम्बर-दिनाङ्कः-बालविवाहनियन्त्रण विधेयकं (शारदा अधिनियमः) 1929 तमे वर्षे स्वीकृतः
1929 तमस्य वर्षस्य सितम्बर-मासस्य 23 दिनाङ्के, भारते बालविवाह-निरोध-विधेयकम् अङ्गीकृतम्, यत् पश्चात् शारदा-अधिनियमः इति नाम्ना प्रसिद्धः अभवत्। ब्रिटिश-भारतस्य इम्पीरियल-लेजिस्लेटिव-कौन्सिल इत्यनेन एतत् स्वीकृतम्, येन बालिकानां विवाहस्य न्यूनतमं आयु
प्रतीकात्मक


1929 तमस्य वर्षस्य सितम्बर-मासस्य 23 दिनाङ्के, भारते बालविवाह-निरोध-विधेयकम् अङ्गीकृतम्, यत् पश्चात् शारदा-अधिनियमः इति नाम्ना प्रसिद्धः अभवत्। ब्रिटिश-भारतस्य इम्पीरियल-लेजिस्लेटिव-कौन्सिल इत्यनेन एतत् स्वीकृतम्, येन बालिकानां विवाहस्य न्यूनतमं आयुः 14 वर्षाणि, बालकानां च 18 वर्षाणि इति निर्धारितम्। अस्य अधिनियमस्य उद्देश्यः बालविवाहस्य प्रथायाः निरोधः आसीत्। अस्य प्रायोजकस्य रायसाहब हरबीलास शारदा इत्यस्य नाम्ना अस्य नामकरणं कृतम्।

पश्चात् अनेकानि संशोधनानि कृतानि, यस्य अन्तर्गतं 1949 तमे वर्षे भारतस्य स्वातन्त्र्यानन्तरं बालिकानां विवाहस्य आयुः 15 वर्षाणि यावत् वर्धितः, बालकानां आयुः 18 वर्षाणि एव आसीत्।

ततः 1978 तमे वर्षे अन्यः संशोधनः कृतः, यस्मिन् बालिकानां विवाहस्य आयुः 18 वर्षाणि, बालकानां विवाहस्य आयुः 21 वर्षाणि इति निर्धारितः, यत् अधुना अपि प्रचलति। अद्यत्वे अथवा विधिः भारतीयसामाजिक-सुधारस्य इतिहासे महत्त्वपूर्णं सोपानम् इति मन्यते।

महत्वपूर्ण घटनाचक्र:

1739-बेलग्रेड-सन्धिः रशियादेशस्य तुर्कीदेशस्य च मध्ये अभवत्।

1803 तमे वर्षे असाये-युद्धे ब्रिटिश-ईस्ट-इण्डिया-कम्पनी मराठा-सेनां पराजयत।

1857-रशियादेशस्य लेफर्ट इति युद्धनौका फिनलेण्ड-देशस्य अखातस्य प्रचण्डवातेन अदृश्यत, येन 826 जनाः मृताः।

1880 - अमेरिकादेशस्य आविष्कर्तुः रिचर्ड रोड्स नामकः श्रव्य-ध्वनि-यन्त्रं आविष्कर्तवान्।

1929-बालविवाह निरोध विधेयक (शारदा अधिनियम) पारित।

1949-हैरी ट्रूमैन नामकः सोवियत-सङ्घस्य प्रथमः परमाणु-विस्फोटकः अभवत्।

1955 तमे वर्षे पाकिस्तानदेशः बागदाद-सन्धिम् अङ्गीकृतवान्।

1958-ब्रिटेन-देशः क्रिसमस-द्वीपे वायुमण्डलीय-परमाणु-परीक्षणं कृतवान्।

1965-भारत-पाकिस्तानयोः मध्ये युद्धम् आरब्धम्।

1970-अब्दुल रज़क बिन हुसैन मलेशिया देशस्य प्रधानमन्त्री अभवत्।

1973-जुआन पेरोन अर्जेण्टीना देशे पुनः अधिकारं प्राप्तवान्।

1979-सोमालिया-देशस्य संविधानम् राष्ट्रपतिना अनुमोदितम्।

1986 तमे वर्षे अमेरिकी कांग्रेस इत्यनेन गुलाबाः संयुक्तराज्यामेरिकादेशस्य राष्ट्रपुष्पत्वेन चितः।

1991 तमे वर्षे आर्मेनिया-देशः सोवियत-सङ्घात् स्वतन्त्रः अभवत्।

1992-युगोस्लाविया संयुक्तराष्ट्रसङ्घात् निष्कासितः।

1995 - वेस्ट-धनकोषः इत्यत्र प्यालेस्टिनी-स्वशासनस्य विषये इजरायल-देशस्य फिलिस्तीनी-मुक्ति-सङ्घटनस्य च मध्ये टाबा (ईजिप्ट) इत्यत्र सन्धिः अभवत्।

2000 - अमेरिकादेशस्य स्प्रिंटर् मैरियन जोन्स इत्येषा महिलानां 100-मीटर-धावन इत्यस्मिन् स्वर्णपदकं प्राप्तवती।

2001 तमे वर्षे ब्रिटिश-तालिबान-सैनिकयोः मध्ये गोलिकाप्रहारः अभवत्, अमेरिका-देशः भारत-पाकिस्तान-देशयोः प्रतिबन्धान् अपाहरत्।

2002-जर्मन चान्सलर गेरहार्ड श्रीएडर पुनः सत्तां प्राप्नोत्।

2003-भूटान-देशे लोकतान्त्रिकसंविधानस्य प्रारूपम्।

2004-हैतो-देशे चक्रवातस्य अनन्तरं जलप्लावनेन न्यूनातिन्यूनं 1,070 जनाः मृताः।

2006 - पाकिस्तान-देशस्य राष्ट्रपतिः परवेज मुशर्रफ-वर्यः भारतस्य प्रधानमन्त्रिणं मनमोहन-सिङ्घ-इत्येनं वार्तालापाय आमन्त्रयत्।

2009 - भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो .) भारतीय-उपग्रहं ओशन-सैट-2 सहितं सप्त उपग्रहान् कक्षायां प्रक्षेपितम्।

जन्माः

1862-श्रीनिवास शास्त्री-महान् देशभक्तः राजनीतिज्ञः च।

1903-यूसुफ मेहरलअली-स्वातन्त्र्ययोद्धा, समाजसुधारकः च।

1908-रामधारी सिंह 'दिनकर'-हिन्दीविश्वस्य प्रसिद्धः कविः।

1935-प्रेम चोपडा-हिन्दी-पञ्जाबी-चलच्चित्रस्य अभिनेता।

1951-पी. आर. कृष्णकुमारः-प्रसिद्धः भारतीयः आयुर्वेदचार्यः।

निधनः

2020-सुरेश अङ्गाडी-भारतीय जनता पार्टी राजनीतिज्ञ

1863-राव तुला रामः-1857 तमवर्षस्य स्वातन्त्र्य-सङ्ग्रामस्य योद्धा।

1983-सर्वेश्वर दयाल सक्सेना-प्रसिद्धः कविः, साहित्यकारः च।

1969-सत्यनारायण् शास्त्री-आधुनिक-आयुर्वेदस्य जगतः प्रख्यातः विद्वांसः चिकित्साविद् च।

1992-के.वी.के. सुन्दरम्-भारतस्य द्वितीयः मुख्य-निर्वाचन-आयुक्तः।

1932-प्रीतिलता वद्देदारः-बङ्गालस्य राष्ट्रवादी क्रान्तिकारी।

1918-बदलु सिंह-भारतीयसेनायाः 29 तमे लांसर्स रेजिमेण्ट मध्ये रिसालदार।

महत्वपूर्ण दिवसाः

अन्ताराष्ट्रिय-सङ्केतभाषा-दिवसः अस्ति।

राष्ट्रिय-लघुभोजन-दण्डदिवसः अस्ति।

शरद ऋतु विषुवः।

हैफा दिवसः।

हिन्दुस्थान समाचार / अंशु गुप्ता