ऐतिहासिक मैसूर दशहरा उत्सवस्य आरंभोऽद्य
मैसूरम्, 22 सितंबरमासः (हि.स.)।चामुण्डीपर्वते ऐतिहासिकः मैसूरुदशहरामहोत्सवस्य उद्घाटनं अल्पसमये भविष्यति। प्रातः १०:१०–१०:४० यावत् शुभे वृश्चिकलग्ने, गण्यमानाः व्यक्तयः चामुण्डीपर्वतस्थे वेदिकायां रजत-रथे विराजमानां देवीम् चामुण्डेश्वरीं पुष्पाञ्जलि
Dasara


मैसूरम्, 22 सितंबरमासः (हि.स.)।चामुण्डीपर्वते ऐतिहासिकः मैसूरुदशहरामहोत्सवस्य उद्घाटनं अल्पसमये भविष्यति।

प्रातः १०:१०–१०:४० यावत् शुभे वृश्चिकलग्ने, गण्यमानाः व्यक्तयः चामुण्डीपर्वतस्थे वेदिकायां रजत-रथे विराजमानां देवीम् चामुण्डेश्वरीं पुष्पाञ्जलिं अर्पयिष्यन्ति।

एतेन सह राष्ट्रीयोत्सवस्य भव्यः शुभारम्भः भविष्यति।

एकादश-दिनात्मकस्य नदहब्बा-दशहरोत्सवस्य उद्घाटनं लेखिका च बानू मुश्ताक नाम्नी बुकरपुरस्कारविजेता करिष्यति।

मुख्यमन्त्रि सिद्धरामैयः, डी.के.शिवकुमारश्च मुख्यातिथयौ भविष्यतः।

केंद्रीयमन्त्री निर्मला सीतारमण, एच.डी.कुमारस्वामी, प्रह्लादजोशी, वी.सोम्मन्ना, शोभा करन्दलाजे, विधायकः जी.टी.देवेगौडः, अन्ये च बहवः गण्यमानाः व्यक्तयः कार्यक्रमे सहभागी भविष्यन्ति।

उद्घाटनसमारोहे समाप्ते यावत् भक्तेभ्यः देवी-चामुण्ड्याः दर्शनं न भविष्यति।

निजवाहनानां प्रवेशः अपि निषिद्धः भविष्यति, चामुण्डीपर्वतस्य अधः स्थलेषु पुलिस्-बैरिकेडाः स्थापिताः।

उद्घाटनार्थं पर्वते महद् पुलिस्बलं नियुक्तम् अस्ति।

दशहरोत्सवः अद्य आरभ्य २ अक्टोबर-तारिकां यावत् भविष्यति।

पुलिस्-विभागेन कार्यक्रमाय द्विस्तरीया सुरक्षा-व्यवस्था कृता।

उद्घाटकव्यक्तिं प्रति असमञ्जस-स्थितिं दृष्ट्वा विभागेन कठोराः सुरक्षा-बन्दोबस्ताः कृताः।

एतस्मिन् सम्बन्धे नगरस्य पुलिस्-आयुक्तः उद्घाटनस्य सुरक्षायाः नेतृत्वं करोति।

दशहराय ६,००० पुलिस्कर्मिणः नियुक्ताः, मैसूरु-नगरे च ३०,०००-अधिकानि CCTV-यन्त्राणि स्थापितानि।

चामुण्डीपर्वते निर्मिते उद्घाटन-वेदीस्थले देवी-नादस्य औपचारिका मूर्तिः सज्जीक्रियते, सा च रजतरथे स्थाप्य भविष्यति।

तत्पश्चात्, प्रातः १०:१०–१०:४० मध्ये शुभे वृश्चिकलग्ने गण्यमानैः व्यक्तिभिः दीपप्रज्वलनं पुष्पाञ्जलिश्च कृत्वा नादोत्सवस्य भव्यः शुभारम्भः करिष्यते।

अनन्तरं गण्यमानानां भाषणानि उद्घाटनभाषणं च, तदनन्तरं राष्ट्रपतिः अपि भाषणं करिष्यति।

तत्पश्चात्, मैसूरुनगरे विविधानि दशहराकार्यक्रमाणि उद्घाटितानि भविष्यन्ति।

एतस्मिन् अवसरे बानू मुश्ताक्-नाम्न्याः जीवनी-ग्रन्थः रचनासङ्ग्रहश्च प्रकाशितौ भविष्यतः।

---------------

हिन्दुस्थान समाचार