Enter your Email Address to subscribe to our newsletters
काठमांडूः, 22 सितंबरमासः (हि.स.)।अंतरिमसर्वकारस्य प्रधानमन्त्रिणः सुशीला कार्की इत्यस्य मन्त्रिपरिषदि चत्वारः नवनियुक्ताः मन्त्रिणः सोमवासरे शपथवचनं गृहीतवन्तः। राष्ट्रपति रामचन्द्रः पौडेलः शीतलनिवासे विशेषसमारोहेषु तान् शपथं गृहीतवान्।
पूर्वन्यायाधीशः अनिलकुमारः सिन्हा, राष्ट्रियनवोन्मेषकेन्द्रस्य संस्थापकः महावीरः पुनः, पत्रकारः जगदीशः खरेलः, कृषिविशेषज्ञः मदनः परियारः इति चत्वारः मन्त्रिपदे शपथं गृहीतवन्तः।
सिन्हा उद्योग-न्याय-भूमिव्यवस्थामन्त्री, पुनः शिक्षा-विज्ञान-प्रौद्योगिकिमन्त्री, खरेलः संचार-सूचनामन्त्री, परियारः कृषिमन्त्री इत्येव शपथं गृहीतवन्तः।
स्वास्थ्यसचिवपदेऽतिरिक्तपदात् राजीनामं दत्वा स्वास्थ्य्यमन्त्री भवितुमिच्छन्त्या डॉ. संगीता मिश्राया विवादः जातः। तस्मात् कारणात् तस्या नाम अन्तिमक्षणे शपथग्रहणसूच्याः अपाकृतम्। प्रधानमन्त्री सुशीला कार्की रविवासरे राष्ट्रपति पौडेलं प्रति डॉ. मिश्रायै स्वास्थ्य्यमन्त्रालयस्य कार्यभारं दातुं प्रशंसनं कृतवती आसीत्।
---------------
हिन्दुस्थान समाचार