Enter your Email Address to subscribe to our newsletters
जम्मूः, 22 सितंबरमासः (हि.स.)।जम्मू-कश्मीरस्य उधमपुर, डोडा, च किष्टवाड् जिलानां पर्वतीयप्रदेशेषु आतंकवादिनः सह सद्यस्कसंघर्षः अनन्तरं आतंकवादविरोधी अभियानं प्रवर्तते। व्हाइट नाइट् कोर् जनरल् अफिसर् कमाण्डिंग् (जीओसी) लेफ्टिनेन्ट् जनरल् पी.के. मिश्रा सोमवासरे एतेषां अभियाना समीक्षां कृतवान्।व्हाइट नाइट् कोर् कांजी, उधमपुरे १९-२० सितम्बरमासस्य रात्रौ चलिते अभियाने सर्वोच्चबलिदानं दत्ते लांस दफादार् बलदेवचन्द् महायशः श्रद्धांजलिं अर्पयित्वा शुक्रवासरे सायं सर्च् अभियानं आरब्धवान्। एतत् व्यापकं अन्वेषणम् अभियानं उधमपुरजिलायाः डुडु-बसन्तगढ् च डोडाजिलायाः भद्रवाह् च सम्मिलयन्तं सेओज् धार् वनं मध्ये प्रवर्तते।अधिकारिणः अवदन् यत् “कोरकमाण्डरः अद्य प्रातः चलमानं अभियाना निरीक्षणाय हेलीकॉप्टरद्वारा सियोज् धार् गतवान्। तस्मिन्क्षणे सह जम्मू-कश्मीरस्य चिनाब् उपत्यकायां काउंटर्-इन्सर्जेन्सी फोर्स् (सी.आई.एफ.) ‘डेल्टा’ जनरल् अफिसर् कमाण्डिंग् मेजर् जनरल् ए.पी.एस् बल् अपि आसन्।ते अवदन् – “सियोज् धार् च केशवान् वनानि मध्ये आरभ्य मुठभेर्द्यः अनन्तरं आतंकवादिनः सह सम्पर्कः न प्राप्तः। किन्तु घनवनानि हेलीकॉप्टरद्वारा भ्रामरेण अद्य परिवृतानि सन्ति। सेना, पुलिसदलं, च सी.आर.पी.एफ् संयुक्तदलः भूमौ अन्वेषणं अभियानं कुर्वन्ति। आतंकवादिनः अन्वेष्टुं च तान् मार गिरयितुं च क्षेत्रे ड्रोन् च खोजीकुत्ताः अपि नियुक्ताः।
---------------------------
हिन्दुस्थान समाचार