जी.एस्.टी. ‘बचत उत्सव’ इति केन्द्रीय-मन्त्रिभिः ऐतिहासिकं पदम् इति निर्दिष्टम्, विपक्षेन तु राजनैतिकदोषाः आरोपिताः
नवदेहली, 22 सितंबरमासः (हि.स.)। नवरात्रेः प्रथमे दिने देशव्याप्यं नूतनं जी.एस्.टी. दर-नियमनं प्रवर्तितं सति, केन्द्रीयमन्त्रिभिः तदेव प्रधानमन्त्रिणः नरेन्द्रमोदीनः जनतायै ‘दीपावली-उपहारः’ इति निर्दिष्टं, ‘बचत-उत्सव’ इत्यपि संज्ञा दत्ता। विपक्ष-दलै
गुड सर्विस एंड टैक्स (जीएसटी) (फाइल फोटो)।


नवदेहली, 22 सितंबरमासः (हि.स.)।

नवरात्रेः प्रथमे दिने देशव्याप्यं नूतनं जी.एस्.टी. दर-नियमनं प्रवर्तितं सति, केन्द्रीयमन्त्रिभिः तदेव प्रधानमन्त्रिणः नरेन्द्रमोदीनः जनतायै ‘दीपावली-उपहारः’ इति निर्दिष्टं, ‘बचत-उत्सव’ इत्यपि संज्ञा दत्ता। विपक्ष-दलैः तु तत् अपर्याप्तं च राजनीतिप्रेरितं च इति निरूपितम्।

केन्द्रीयगृहमन्त्री अमितशाह अवदत् — “मोदी-सर्वकारस्य नवरात्रेः शुभसन्ध्यायाम् अखिल-देशस्य मातृभ्यः भगिनिभ्यश्च नेक्स्ट-जेन जी.एस्.टी. रिफॉर्म्स-नामकः उपहारः दत्तः। मोदीना येन प्रतिज्ञा कृताः यत् जी.एस्.टी. सुधारः देशे प्रवर्तयितव्यः, सः अद्य एव प्रवृत्तः। अस्मिन् जी.एस्.टी. नियमे ३९० वस्तुषु अधिकेषु करः ऐतिहासिकरूपेण न्यूनः कृतः। अन्न-गृहसामग्री, गृह-निर्माण-उपकरणानि, स्वचालितयानानि, कृषिक्षेत्रम्, सेवाः, क्रीडोपकरणानि, हस्तशिल्प-वस्त्राणि, शिक्षणं, चिकित्सायाः स्वास्थ्यं, बीमासेवाः इत्यादिषु सर्वेषु जी.एस्.टी. उपशमः अभूतपूर्वः जातः। अस्य फलरूपेण देशवासिनां जीवनम् आनन्दमयम् भविष्यति, तेषां संरक्षानमपि वर्धिष्यते।”

केन्द्रीयमन्त्री किरेनरिजिजू ईटानगर-नगरे सभायां भाषमाणः अवदत् — “अद्य नवरात्रेः आरम्भः जातः। अद्यैव जी.एस्.टी. सुधारस्य प्रथमः कार्यक्रमः प्रधानमन्त्रिणा मोदिना अरुणाचलप्रदेशे आरब्धः। अरुणाचलप्रदेशात् यत् शुभकार्यम् आरभ्यते तत् शीघ्रं देशव्याप्यं प्रसारं प्राप्नोति। सर्वे लाभं प्राप्स्यन्ति।”

केन्द्रीय-रेलमन्त्री अश्विनिवैष्णवः नवरात्रेः शुभाशंसनं कृत्वा अवदत् — “प्रधानमन्त्रिणा मोदिना करस्लैबः ५ प्रतिशतं १८ प्रतिशतं च एव सीमा-पर्यन्तं नियोजितः। एषः ‘बचत-उत्सवः’ सर्वेषां गृहेषु लाभकारी भविष्यति। अस्माभिः स्वदेशी-उत्पादानाम् अंगीकारः संकल्पनीयः।”

केन्द्रीयमन्त्री शिवराजसिंहचौहानः अवदत् — “मोदी-सर्वकारया उपहाराणां वर्षा कृता। दैनन्दिनोपयोगीनि सामानि, कृष्युपकरणानि, खाद्यानि च सस्तानि जातानि। अयं बचत-उत्सवः जनतायै धनरक्षणस्य अवसरः प्रदास्यति। तस्मात् अन्येषु कार्येषु व्ययः अपि शक्यः।”

केन्द्रीयमन्त्री चिरागः पास्वानः नूतन-जी.एस्.टी. दरस्य प्रवर्तनं प्रति अवदत् — “सर्वेभ्यः नवरात्रेः शुभाशंसनाः। प्रधानमन्त्रिणं मोदिं वित्तमन्त्रिणीं च अहं धन्यवादं करोमि यत् दीर्घकालात् यः जी.एस्.टी. दरसुधारस्य आग्रहः जातः, सः स्वीक्रियः। अस्मात् सुधारेण जनाः महान् उपशमं प्राप्नुवन्ति।”

केन्द्रीयमन्त्री भूपेन्द्रयादवः अवदत् — “जी.एस्.टी. द्विस्लैब-प्रणाली (५ प्रतिशतं, १८ प्रतिशतं) स्थाप्य कृषि-उत्पादाः, गाडयः अन्यानि च सामानि सस्तानि कृता। अयं त्योहारी-काले ‘बचत-उत्सवः’ अर्थव्यवस्थायाः गत्यै साधकः भविष्यति।”

केन्द्रीयमन्त्री हरदीपसिंहपुरी उत्साहेन अवदत् — “३९० वस्तुषु जी.एस्.टी. दरः न्यूनः कृतः, यस्य फलतः जी.डी.पी. मध्ये ०.८% वृद्धिः सम्भाव्यते। अयं आत्मनिर्भरभारतस्य दिशि महत्त्वपूर्णः निर्णयः।”

भारतीयजनतादलस्य सांसदः कंगना रनौत् अवदत् — “एषः परिष्कारः विकसित-भारतस्य स्वप्नं साकारयितुं स्वदेशी-समर्थनं च कर्तुं महत्त्वपूर्णः।

भारतीयजनतादलस्य सांसदः प्रवीणः खण्डेलवालः अवदत् — “जी.एस्.टी. दराणां १५–२० प्रतिशतं पर्यन्तं न्यूनता कृतवता समाजस्य सर्वे वर्गाः लाभं प्राप्स्यन्ति। अयं ‘बचत-उत्सवः’ अर्थव्यवस्थां नूतन-ऊर्जया पूरयिष्यति।”

उत्तरप्रदेश-मुख्यमन्त्री योगीआदित्यनाथः अवदत् — “जी.एस्.टी. दरः ५ प्रतिशतं शून्यं च पर्यन्तं नीतः, यस्मात् भारतीय-अर्थव्यवस्थायाः नवीनगति जाताः। व्यापारीभिः उपभोक्तृभिः च सह संवादः देशव्याप्यम् उत्साहं विस्तारयति।”*

भारतीयजनतादलस्य नेता योगेन्द्रचन्दोलियः अवदत् — “जी.एस्.टी. परिष्कारेण आपणिकानां समस्या अपगता, महङ्गाई च नियन्त्रणं प्राप्नोति। ९० प्रतिशतं खाद्यानि शून्य-कर-अन्तर्गतं, अन्येषु ५ प्रतिशतं करः, एषः ऐतिहासिकः सिद्धिः।”

भारतीयजनतादलस्य प्रवक्ता शहजादः पूनावालः अवदत् — “जी.एस्.टी. २.० इत्यनेन रोटी-कपडा-गृहं च सस्तं भविष्यति। कृषकाणां, युवानां, नारीणां च लाभदायकम्। द्विस्लैब-प्रणाली करप्रणालीं सरलतया स्थापयिष्यति, येन महान् बचत् भविष्यति।”

एतेषां विपरीतम्, कांग्रेस-दलस्य सांसदः जयरामः रमेशः अवदत् — *“जी.एस्.टी. सुधारणं ‘अर्धावतरः’ इति योग्यं। अस्य लाभः उपभोक्तृभ्यः प्राप्यते वा न वा, अयं महत् प्रश्नः। अष्टवर्षाणि पूर्वं एव एषः परिष्कारः करणीयः आसीत्। अयं ट्रम्पस्य शुल्क-वीजा-मुद्देभ्यः ध्यानं परिवर्तयितुं प्रयत्नः।”

कांग्रेस-सांसदः प्रमोदः तिवारी अवदत् — “अष्टवर्षेषु जनतायाः ५० लक्ष-कोटि-अधिकं जी.एस्.टी. संकलितम्। अद्य ‘बचत-उत्सवः’ इति ढोंगं कृत्वा जनतां भ्रम्यते। अस्मात् सरकारेण क्षमा याचनीया।”

आप-दलस्य दिल्ली-अध्यक्षः सौरभः भारद्वाजः अवदत् — “जी.एस्.टी. प्रवर्तनसमये विपक्षेन विरोधः कृतः यतः व्यापारीणां वृद्धिदरस्य च हानिः भविष्यति इति। अष्टवर्षाणि जनतायां थोपितः। अद्य तु सुधारः इति प्रचारः केवलं राजनीति एव।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता