Enter your Email Address to subscribe to our newsletters
जीएसटी सुधारे वर्धिष्यते उत्पादनं, भविष्यति रोजगार सृजनम् : मुख्यमंत्री
गोरखपुरम्, 22 सितंबरमासः (हि.स.)।
मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् “प्रधानमन्त्री नरेन्द्रमोदी महोदयस्य निर्देशेन जीएसटी-सुधाराः देशवासिभ्यः दीपावलिनिर्देशरूपेण प्रदत्ताः। एतेषां सुधाराणां निम्नकर-दरः रोजगारवर्धने साहाय्यकरः भविष्यति।”
मुख्यमन्त्री अवदत् – “जीएसटी-कम्यते चेत् सामान्यउपभोक्तुर्ह क्रयशक्तिः वर्धिष्यति। क्रयशक्तेः वृद्ध्या मांगः वर्धिष्यति। मांगात् खपतिः, खपतात् उत्पादनं च वर्धिष्यते। उत्पादनवृद्ध्या नूतनरोजगारसृष्टिः सम्भवति।”
मुख्यमन्त्री सोमवासरे जीएसटी-सुधारानां विषये जनजागरणपदयात्रा कृत्वा व्यापरिणां च संवादं कृत्वा अत्र पत्रकाराणां समक्षं भाष्यमाणः। योगी आदित्यनाथ उवाच – “शारदीयनवरात्रे प्रथमदिनम् प्रधानमन्त्रिणः मार्गदर्शनेन सम्पूर्णदेशे जीएसटी-निम्नकराः लागू क्रियन्ते। एषा जीएसटी सुधारस्य अतीव महत्वपूर्णा क्रिया अस्ति।”
सोऽवदत् – “किञ्चित् वस्तूनि सेवाः च पञ्चप्रतिशतं वा शून्यं करद्रव्ये स्थापिता। जीवनरक्षक-औषधानि करमुक्तानि। अन्येषु औषधे पञ्चप्रतिशतं करद्रव्यम्। कृषकेभ्यः जीएसटी पञ्चप्रतिशतं वा शून्यं प्रदत्तम्। शिक्षणसामग्रीणां करद्रव्यम् द्वादशात् शून्यं कृतम्।”
मुख्यमन्त्री अकथयत्– “जीएसटी एकः, किन्तु लाभाः अनेकाः। एषा जीएसटी-सुधाराः अर्थव्यवस्थायै नूतनं वेगं दास्यति। क्रयशक्तेः वृद्ध्या सामान्यग्राहकः उल्लासेन उत्सवं च मन्यते। बजारबलवृद्ध्या खपतिः उत्पादनं च वर्धिष्यति, यस्य सकारात्मकः प्रभावः रोजगारे अपि भविष्यति।”
सः प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयवित्तमन्त्री श्रीमती निर्मला सीतारमण्याः प्रति व्यापकजनहिताय आभारं प्रकटितवन्तः।
---------------
हिन्दुस्थान समाचार