Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 22 सितंबरमासः (हि.स.)। राज्य–शासनात् समस्तैः शासकीय–सेवकैः एम्प्लॉयी–कार्नर्–एप् तथा एम्प्लॉयी–कार्नर्–पोर्टल्–माध्यमेन कर्मिक–संपदा–मॉड्यूल् मध्ये स्वस्य प्रोफाइल् अद्यतनं कर्तुं सुविधा प्रदत्ता अस्ति। अस्याः व्यवस्थायाः अन्तर्गतं शासकीय–सेवकैः अस्य मॉड्यूलस्य उपयोगाय स्वस्य ई–केवाईसी करणं अनिवार्यम्।
अस्मिन् सम्बन्धे, संचालक–कोषलेखाविभागात् प्रकाशितकृतमानक–संचालनप्रक्रियायाः अनुसारं सर्वेभ्यः कार्यालयेभ्यः उक्तं कार्यं समय–सीमायाम् सम्पूर्णं कर्तुं पत्रं प्रेषितं आसीत्, किन्तु अद्य तिथिं पर्यन्तं एषः कार्यः सम्पूर्णः न अभवत्। भविष्ये शासकीय–सेवकानां प्रोफाइल् विवरणानि ई–केवाईसी–मार्गे वेतन–आहरणाय उपयोगं प्राप्स्यन्ति। येषां ई–केवाईसी सम्पूर्णं जातम्, तेषां सम्बन्धितः आहरण–संवितरण–अधिकारी चेकर्–लॉगिङ्ग्–मार्गे वेरिफाइड् कर्तुं आवश्यकः, तदा एव ई–केवाईसी–कार्यं अद्यतनं भविष्यति। उक्तं कार्यं 30 सितम्बर 2025 पर्यन्तं सम्पूर्णं कर्तुं अनिवार्यम्।
अस्मिन् सम्बन्धे कलेक्टरः राजेन्द्र कटारा महोदयः जनपदस्य समस्त आहरण–संवितरण–अधिकारीणां निर्देशितवन्तः यत् स्वाधीनस्थैः समस्तैः अधिकारी–कर्मचारिणः ई–केवाईसी अद्यतनं निश्चिततिथ्याः पूर्वं सम्पादयितुं सुनिश्चितं कुर्वन्तु। पूर्णतायाः अभावे भविष्ये वेतन–आहरणे समस्याः स्यात्। अपि च ई–केवाईसी–अपडेशन–पूर्णताप्रमाणपत्रं 30 सितम्बरपर्यन्तं जनपदकोषालय–कार्यालयं बलरामपुरे उपलब्धं कर्तुं सुनिश्चितं कर्तुं निर्देशाः दत्ताः।
हिन्दुस्थान समाचार / अंशु गुप्ता