बीकानेरे भव्ये रामलीला-मंचने ४५ कलावन्तः तथा २० सहायिका: अभिनयं करिष्यति
बीकानेरम्, 22 सितंबरमासः (हि.स.)। शारदीय-नवरात्रे आरभ्य दशहरे पर्यन्तं नगरस्य सेठः श्रीलक्ष्मीनाथ-मन्दिर-प्राङ्गणे श्रीराम-कला-मन्दिरसंस्थानं च रोटरी-क्लब्-रॉसल्स्-बीकानेर इत्येकेन संयुक्त-तत्वावधानेन भव्यं रामलीला-आयोजनं क्रियते। संस्थायाः अध्यक्षः
डेढ़ महीने तक कड़ी रिहर्सल के बाद बीकानेर में भव्य रामलीला मंचन में 45 कलाकार व 20 सहयोगी साथ रहेंगे


बीकानेरम्, 22 सितंबरमासः (हि.स.)। शारदीय-नवरात्रे आरभ्य दशहरे पर्यन्तं नगरस्य सेठः श्रीलक्ष्मीनाथ-मन्दिर-प्राङ्गणे श्रीराम-कला-मन्दिरसंस्थानं च रोटरी-क्लब्-रॉसल्स्-बीकानेर इत्येकेन संयुक्त-तत्वावधानेन भव्यं रामलीला-आयोजनं क्रियते।

संस्थायाः अध्यक्षः गिरिराजजोशी सोमवासरे होटल् वृन्दावने पत्रकारपरिषदायां अवदत् — “श्रीलक्ष्मीनाथ-मन्दिरे गत १३ वर्षाणि निरन्तरं श्रीराम-कला-मन्दिरसंस्थानात् रामलीला आयोजनं क्रियते। अयम् भव्यः रामलीला २२ सितम्बरादारभ्य ३ अक्टूबर् रात्रि ८ वादने आरभ्य रात्रौ समाप्तव्यः। अस्मिन् ४५ कलावन्तः तथा २० सहायिका: सह प्रवर्तन्ते।

रामलीला-आयोजनस्य मुख्यः उद्देश्यः अत्र अस्ति — अद्यतन-युवापीढी मोबाइल्-सामाजिक-माध्यमेषु, मद्यपान-जुए इत्यादिषु व्यग्रा जाता। बालकाः केवलं स्व-मोबाइलयन्त्रे आसक्ताः अभवन्। एतेन विचारेण युवान् लक्षयित्वा रामलीला इत्यस्मिन् रूपेण एकः वृक्षः रोपितः, यः अद्य वृहद् वक्ष-वृक्षः जातः। एतस्मिन् उद्देशे रक्षाबन्धनात् कलावन्तः आभ्यासः आरभ्यन्ते, यावत् डेढ़-मासपर्यन्तं कठोराभ्यासं कुर्वन्ति, येन ते मंचे स्व-किरदारं सुसम्पूर्णं प्रदर्शयितुं शक्नुवन्ति।”

संस्थायाः सचिवः अभिराम गौड़ अवदत् — “रामलीलायाम् बहूनि दृश्यानि प्रदर्श्यन्ते, येन समाजे विशेषः सन्देशः गच्छेत्। पूर्वं रामलीला- मंचात् स्वच्छता-सन्देशः प्रदत्तः, यः जनैः अतीव प्रसन्नः अभवत्। अद्य युवा-पीढी येन मार्गे गच्छति, सः समाजाय समस्या। यत्र अस्माकं उद्देश्यः शिक्षा, संस्कार, समाजसेवा च चर्चयितुम् अस्ति, तत्र युवा-पीढी लुण्ठनम्, मद्यपानं, युद्धं च कुर्वन्ति। एतेषां दूरकरणाय रामलीला आयोजनं क्रियते।”

अस्मिन् अवसरे कैलाश् भादाणी, जयन्त् भादाणी, मनोज् कुमार, मदनाचार्य, मक्कन जोशी, ब्रह्मदेवः, केशरी चन्द्र भादाणी च सहित अन्ये बहवः कलावन्तः उपस्थिताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता