Enter your Email Address to subscribe to our newsletters
वाराणसी, 22 सितंबरमासः (हि.स.)।शारदीयनवरात्रस्य प्रथमदिने सोमवासरे उत्तरप्रदेशस्य धार्मिकनगरी वाराणस्यां स्थिते श्रीकाशीविश्वनाथधाम्नि मातुः आदिशक्तेः भक्ति आराधनायाः शुभारम्भः अभवत्। धामे शुभमुहूर्ते विधिवत् कलशस्थापनया सह नवदिवसीयस्य उत्सवस्य आरम्भः कृतः, यस्मिन् भक्ताः उत्साहेन सहभागित्वं कृतवन्तः। मन्दिरट्रस्टेन आरब्धायाः नूतनपरम्परायाः अन्तर्गते अस्मिन् वर्षेऽपि विशेषाः आयोजनाः क्रियन्ते।
तस्मिन्क्रमणि काश्यां स्थितयोः शक्तिपीठयोः माता विशालाक्षी-माता शैलपुत्र्योः श्रृङ्गारसामग्री पूर्वं भगवानं श्रीविश्वेश्वरं अवलोक्य दर्शिता, अनन्तरं तस्यै अर्पिता। सर्वे कार्यक्रमे मन्दिरप्राङ्गणं “हर हर महादेव” तथा “जय माता दी” इत्येतेषां जयघोषैः प्रतिनादितम्। शिवभक्तानां विशालः समुदायः उपस्थितः आसीत्, येन वातावरणं भक्तिरसेन सस्नातमिव जातम्।
हिन्दुस्थान समाचार