मनोहर लालोऽकरोत् दीनदयाल उपाध्यायस्य जयंत्यां स्वच्छतायै ‘एकं दिनम्, एका घंटा, एकेन समम्’ आगंतुम् आह्वानम्
नवदिल्ली, 22 सितंबरमासः (हि.स.)। केन्द्रीयवास एवं नगरीयविकासमन्त्री मनोहरलालः देशवासिभ्यः अपीलं कृतवन्तः – यत् स्वच्छतापखवारे पण्डितदीनदयालउपाध्यायजयंती (२५ सितम्बर) दिने “एकदिनम्, एकघण्टः, एकसंगम्” इत्युक्तं क्रियित्वा जनाः देशं स्वच्छं कर्तुं सहभ
मनोहर लाल


नवदिल्ली, 22 सितंबरमासः (हि.स.)।

केन्द्रीयवास एवं नगरीयविकासमन्त्री मनोहरलालः देशवासिभ्यः अपीलं कृतवन्तः – यत् स्वच्छतापखवारे पण्डितदीनदयालउपाध्यायजयंती (२५ सितम्बर) दिने “एकदिनम्, एकघण्टः, एकसंगम्” इत्युक्तं क्रियित्वा जनाः देशं स्वच्छं कर्तुं सहभागं कुर्वन्तु।

मनोहरलाले एक्स्-पोस्ट् मध्ये राष्ट्रपितर् महात्मा गांधीस्य स्वच्छता स्वाधीनता च स्वप्नान् स्मर्तुम् आगतः। ते उवाच – “बापू यस्य भारतस्य स्वप्नं दृष्टवान्, तस्मिन् केवलं स्वाधीनता न, किन्तु स्वच्छं विकसितं राष्ट्रं अपि कल्पितम्। अतः पण्डितदीनदयालउपाध्यायजयंती २५ सितम्बर २०२५ दिने ‘एकदिनम्, एकघण्टः, एकसंगम्’ इत्युक्तं देशं स्वच्छं कर्तुं सर्वस्य महत्वपूर्णं योगदानं दत्तव्यम्।”

ते स्मर्तुं अवदत् – “साल २०१४ मध्ये प्रधानमन्त्रिणः मोदी महोदयस्य लालकिल्ले प्रथम भाषणेन स्वच्छभारतअभियानस्य शुभारम्भः जातः। अद्य स्वच्छभारतअभियानः व्यापकं सफलं जनआन्दोलनं अभवत्।”

मनोहरलाले अवदत् – “स्वच्छता केवलं अभियानस्य रूपे न, किन्तु राष्ट्रस्य परिचयम्। स्वच्छतासंग्रहस्य सफलतया देशस्य प्रतिष्ठा, जनानां स्वच्छतायाः दृष्टिः, समाजे मनोवैज्ञानिकपरिवर्तनं च जातम्। एतत् देशवासिभिः केवलं स्वजीवने एव न, अपि तु सम्पूर्णदेशे स्वच्छता प्रवर्तिता।

-----------

हिन्दुस्थान समाचार