उत्तरप्रदेशे अभियानशक्त्या प्रेरिताः थारूस्त्रियः स्वावलम्बनमार्गे अग्रे गच्छन्ति
बलरामपुरम्, 22 सितम्बरमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य महत्वाकाङ्क्षितया योजना अभियानशक्ति पञ्चवर्षपर्यन्तं सम्पूर्णत्वेन प्रभावः अद्य ग्रामे ग्रामे दृश्यते। अस्य क्रमात् बलरामपुर-जनपदे नेपालसीमा-क्षेत्रे मोहकमपुरग्रामे शिक्षामित्रा लक्ष्मीदेवी थ
Tharu mahilaye


Kraft bnati tharu mahilaye


बलरामपुरम्, 22 सितम्बरमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य महत्वाकाङ्क्षितया योजना अभियानशक्ति पञ्चवर्षपर्यन्तं सम्पूर्णत्वेन प्रभावः अद्य ग्रामे ग्रामे दृश्यते। अस्य क्रमात् बलरामपुर-जनपदे नेपालसीमा-क्षेत्रे मोहकमपुरग्रामे शिक्षामित्रा लक्ष्मीदेवी थारूस्त्रियः स्वावलम्बनमार्गे निर्देशयन्ति।

लक्ष्मीदेवी नेपालात् विशेषतया मूञ्ज (वनस्थ घासः) इत्यस्मात् हस्तकला-निर्माणकौशलं धारयित्वा स्त्रियः प्रेरयन्ति। तस्याः निरीक्षणे प्रायः १० थारूस्त्रियः प्रतिदिन मूञ्जात् कन्डोलः, दूरवाणी-स्थानकं, रोटिकापात्रकं, पूजास्थालिका तथा अन्यसज्जात्मकसामग्रीं निर्माणं शिक्षन्ते। एतेन न केवलं स्त्रियः स्वरोजगारस्य मार्गे अग्रे गच्छन्ति, अपितु प्रधानमन्त्रिणा श्रीनरेन्द्र-मोदी महोदयस्य “लोकल् फॉर् वोकल्” अभियानाय अपि वेगः प्रदत्तः।

लक्ष्मीदेवी अस्मिन विषयें अवदत्—मोहकमपुरात् अतिरिक्तं बेतहनिया च सगरापुरग्रामे स्त्रियः हस्तकला-संरचना, सुतकर्म-तान्तुकर्मं च हस्तशिल्पस्य नि:शुल्क-प्रशिक्षणं लभन्ते। एतत् प्रशिक्षणं मोहकमपुर-पञ्चायतभवने प्रतिदिन नि:शुल्कं सञ्चालितम्।

सा अवदत्—अभियानशक्त्या प्रेरिताः थारू-क्षेत्रस्य स्त्रियः अद्य आत्मनिर्भरत्वस्य दिशायां पादं प्रस्थितवन्तः। प्रशिक्षणं समाप्तं कृत्वा उत्पादितानि वस्तूनि आपणमध्ये विक्रियन्ते, यस्मात् स्त्रियः आर्थिक-बलं च सामाजिक-मानं च प्राप्स्यन्ति।

स्थानीयस्त्रियः मन्यन्ते—एवं प्रकारस्य प्रयासेन गृहस्य चतुर्दिवारि सीमिताः स्त्रियः अद्य बहिर्गत्य समाजे स्वकीयं विशेषमानं निर्मायन्ति। अभियानशक्तेः एषः प्रयासः महिला-सशक्तिकरणे स्वावलम्बनमार्गे च शिलापृष्ठं प्रमाणितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता