Enter your Email Address to subscribe to our newsletters
वाशिंगटनम्, 22 सितंबरमासः (हि.स.)।फ्रांसदेशस्य राष्ट्रपतिः इमैनुअलः मैक्रोन् स्वभार्यां ब्रिगिट् मैक्रोन् इत्यस्याः स्त्रीत्वं प्रमाणयितुं वैज्ञानिकसाक्ष्यं चित्राणि च प्रस्तुत्य प्रदास्यति। ब्रिगिट् जन्मतः पुरुषः आसीदिति आरोपं कृत्वा अमेरिकीदक्षिणपन्थीप्रभावशालिनी कैंडेस् ओवेंस् इत्यस्याः विरुद्धं मैक्रोन् तस्याः च भार्या अमेरिकीयराज्ये डेलावेअर् मध्ये मानहानिमामलां दत्तवन्तौ।
अस्मिन् मण्डले न्यायालये पैरवीकर्त्ता मैक्रोन्-वकीलः टॉम् क्लेयर इत्यनेन एषा सूचना प्रदत्ता। क्लेयर उक्तवान्—मैक्रोन् कैंडेस् ओवेंस् विरुद्धं अस्मिन् प्रकरणे साक्ष्यदाने योजना कृतवान्, यस्याम् आरोपः अस्ति—स्वभार्याः ट्रांस्जेण्डर् इत्यस्य विषयकं मिथ्याप्रचारं प्रसारितुं सा साहाय्यं कृतवती।
क्लेयर उक्तवान्—“विशेषज्ञाणां साक्ष्यं आगमिष्यति, यत् वैज्ञानिकरीत्या भविष्यति। एतेन उक्तवाक्यानां मिथ्यात्वं अपि प्रकाश्यते।
गौरवतः ब्रिगिट् मैक्रोन् इत्यस्याः लिङ्गं प्रति अटकलाः फ्रांसदेशे वर्षाणि बहूनि प्रवृत्ताः। ओवेंस् इत्यस्याः विरुद्धं मण्डलप्रकरणं तस्मिन् काले प्रवर्तते, यदा राष्ट्रपति मैक्रोन् जनमतसर्वेक्षणेषु न्यूनलोकप्रियतया सरकार्याः अस्थिरतया च युज्यते।
अस्मिन् वर्षे जुलैमासे ओवेंस् इत्यस्मिन् “Becoming Brigitte: An Introduction” नामक चत्वारिंशन्मिनिटदीर्घे विडियोमध्ये पुनरुक्तवती यत्—“ब्रिगिट् जन्मतः पुरुषः आसीत्।”
एतेन क्लेयर अपि उक्तवान्—विशेषज्ञसाक्ष्यसंबन्धिनीं रणनीतिं विषये विस्तारः न प्रदेयः, किन्तु सम्पूर्णरीत्या प्रमाणयितुं सज्जाः यत् सोशल्-मीडियाप्लैट्फॉर्मेषु विशालसंख्यायुक्तानुगामिभिः ओवेंस् इत्यनेन फ्रांसस्य प्रथममहिलायाः विषये मिथ्याप्रचारः कृतः।
ब्रिगिट् मैक्रोन् सप्ततिद्वयवर्षीया अपि अस्याः आरोपस्य प्रतिवादं कर्तुं फ्रांसदेशस्य न्यायालयं प्रति गतवती।
-------------
हिन्दुस्थान समाचार