Enter your Email Address to subscribe to our newsletters
नवदेहली, 22 सितम्बर मासः (हि.स.) भारतीयजनतापक्षस्य राष्ट्रिय-अध्यक्षः तथा केन्द्रीय-मन्त्री जे.पी.नड्डाः अद्य दिल्ली-नगरस्य दक्षिण-विस्तारस्य प्रमुखक्षेत्रे अमर-कॉलोनी-आपणं इत्यत्र जी.एस.टी. (वस्तु-सेवा-करः) सञ्चय-उत्सवस्य विषये चर्चां करिष्यति। एषा सूचना भाजपेन स्वस्य आधिकारिक-ट्विटर-परिचयचिह्न-द्वारा प्रदत्ता अस्ति।
भाजपा-पक्षस्य एक्स्-परिचयचिह्न-सन्देशः इत्यस्य अनुसारं, नड्डाः सायं 3.30 वादने अमर-कॉलोनी-विपणिम् आगमिष्यन्ति। सः स्थानीयविक्रेतृभिः सह जी.एस. टी. सञ्चयमहोत्सवस्य विषये चर्चां करिष्यति। अद्यात् आरभ्य सम्पूर्णे देशे जी.एस.टी. इत्यस्य नूतनाः दराः प्रभाविनः अभवन् इति लक्षणीयम् अस्ति। अनेन समाजस्य सर्वे वर्गाः उपकृताः अभवन्। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः राष्ट्राय सम्बोधने नागरिकान् जी.एस.टी. सञ्चयमहोत्सवे भागं ग्रहीतुं आह्वयताम्।
अद्यात् प्रवृत्तानां नूतनाः जी.एस.टी. इत्यस्य दरयोः अधुना 5 प्रतिशतं 18 प्रतिशतं च इति द्वे वर्गे स्तः। विलासवस्तूनां विलासवस्तूनां च करः 40 प्रतिशतं भविष्यति। सिगारेट, तम्बाकू, अन्यान् सम्बद्धान् वस्तूनि विहाय नूतनानि कर-मानानि अद्यात् प्रवृत्तानि। अनेन प्रत्येकस्य वयोवर्गस्य, प्रत्येकस्य समुदायस्य च जनेभ्यः महती आश्वस्तिः प्राप्ता। पाकशाला-वस्तुभ्यः आरभ्य इलेक्ट्रानिक्स्-यन्त्राणि, औषधानि, उपकरणानि, वाहनानि च यावत् प्रायः 400 वस्तूनि शस्ताः अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता