Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 22 सितंबरमासः (हि.स.)।
भारतेन सहितं येषु राष्ट्रेषु भारतीयमूलका: जनाः निवसन्ति, तेषां सर्वेषां कृते शारदीयो नवरात्रोत्सवः बहुं सुखं संकल्पांश्च वहन् उपस्थितो भवति।
पञ्चाङ्गानुसारं अयं महोत्सवः २२ सितम्बर् आश्विनशुक्लप्रतिपदादिने आरभते।
देवीपुराणे निर्दिष्टं यत् शारदीयनवरात्रस्य प्रथमदिने मातुः शैलपुत्र्याः आराधना करणीयेत्येव।
शैलपुत्री माता अत्यन्तं कृपालुः दयालुश्च।
पवित्रेण मनसा कृता भक्तिरेव तां तुष्टां करोति।
हिमालयस्य पुत्री इत्यतः एव तस्याः नाम शैलपुत्री इति प्रसिद्धम्।
तस्याः निवासः अपि हिमालय एव।
शैलपुत्री माता भगवतः शङ्करस्य वृषभे उपविष्टा, एकहस्ते त्रिशूलं धारयन्ती, अपरहस्ते कमलपुष्पं वहन्ती स्वभक्तेभ्यः दर्शनं ददाति।
तस्याः रूपं मनोहरं दुःखनाशनं च।
शुद्धेन मनसा कृताभक्तिरेव तया ग्राह्यते।
बलरामपुरजनपदस्य रामानुजगञ्जप्रदेशीयः पण्डितो ददनपाण्डेय-नामकः अवदत्—देवीभक्तैः ज्ञातव्यम् यत् शैलपुत्रीमातुः उपासने काले मनः पूर्णतया मातरि एव एकाग्रं भवेत्।
मनः निश्चलम् अपवित्रं च स्यात्।
एवमेव भवति चेत् मातुः कृपा भक्तेभ्यः सम्प्राप्यते।
युष्माभिः उक्तं वा न उक्तं वा, माता भवतां मनसः सर्वं जानाति।
आवश्यकं केवलं यत्—सत्यमनसा तस्याः भजनं करणीयम्।
मातुः कृपा सर्वेषां भक्तानाम् समं पतति।
भक्ताः यथासत्येन हृदया आराधनां कुर्वन्ति, तथैव मातुः कृपा अपि प्रवहति।
दुर्गासप्तशत्यां निर्दिष्टं यत् दुर्गा माता दुःखनाशिनी, कालहन्त्री च।
तस्याः आराधनया भक्तानां सर्वे क्लेशाः नश्यन्ति।
सा सर्वप्राणिनां सुखदायिनी।
तस्या: कृपया भक्ताः सदा आनन्दे वसन्ति, अन्येभ्यः अपि आनन्दं ददति।
उक्तं च यत्—नवरात्रमहोत्सवः दशहरानाम्ना लोके प्रसिद्धः।
आस्तिकं विश्वासं यत्—माता नवदिनानि भक्तानां भक्ति स्वीकार्य, तेषां सर्वक्लेशं हरित्वा, दशमे दिने निवृत्तिं करोति।
संसारे यत् किञ्चित् सुखं, शान्तिः, समृद्धिः, वैभवश्च विद्यते, तत् सर्वं मातुः कृपाफलं।
तस्याः पूजनात् भक्ताः जन्मजन्मान्तरेभ्यः पापेभ्यः विमुच्यन्ते।
देवीपुराणे अपि निर्दिष्टं यत् मातुः भक्त्या यशः, बलं, धर्मः, आयुः च वर्धते, मोक्षः अपि लभ्यते।
शारदीयनवरात्रमहोत्सवस्य अस्माकं धर्मग्रन्थेषु उच्चस्थानं प्रदत्तम् अस्ति।
माता पुत्र्याकाररूपेण सर्वेषां भक्तानां मध्ये आगत्य, तेषां भक्तिं स्वीकरोति, सुखं समृद्धिं शान्तिं च दत्वा गच्छति।
साथमेव वचनं दत्तवती—“अहं पुनः परवर्षे आगमिष्यामि।”
भक्तेषु मातुः स्नेहः अद्भुतः अनुपमश्च।
रामानुजगञ्जस्थे राममन्दिरे यशपालदुबे-नामकः पौरहित्यं कुर्वन् अवदत्—“याः शक्तयः लोके विद्यन्ते, ताः सर्वाः दुर्गामातुः तेजसः उत्पादिताः।
मातुः कृपया विना कापि शक्ति गत्यर्थं न शक्नोति।”
नवरात्रे मातुः नव रूपाणां पूजा क्रियते—
प्रथमदिने शैलपुत्री,
द्वितीये ब्रह्मचारिणी,
तृतीये चन्द्रघण्टा,
चतुर्थे कूष्माण्डा,
पञ्चमे स्कन्दमाता,
षष्ठे कात्यायनी,
सप्तमे कालरात्रिः,
अष्टमे महागौरी,
नवमे सिद्धिदात्री इति।
प्रत्येकस्य रूपस्य गौरवमयः इतिहासः विद्यते, यः अस्माकं श्रद्धां धर्मभावनां च स्थिरां कृत्वा उपदेशं ददाति।
दुर्गासप्तशत्यां लिखितं यत्—“पुत्रः कुपुत्रो भवितुमर्हति, किन्तु माता कुमाता कदापि न भवति।”
अस्मिन् लघुवाक्ये हिन्दुधर्मदर्शनस्य महान् रहस्यं निहितम्।
अतः अस्माकं संस्कृतेः प्रारम्भादेव मातुः आदरः रक्षणं च विशेषतया उपदिष्टम्।
एषः उत्सवः अस्मान् परोपकारे, परहिते, विश्वभ्रातृत्वे च शिक्षयति।
तेन उक्तं यत्—पापः पुण्यश्च उभौ अपि मातुः एव पुत्रौ।
तयोः जन्मः समानः, किन्तु कर्मभेदेन अन्यः पापे परिवर्तते, अन्यः पुण्ये।
यदा लोके पापस्य वृध्दिः भवति, तदा पुण्यजनानां उद्धाराय माता अवतरति।
नवरात्रमहोत्सवः सत्यासत्ययोः आधारेण प्रतिष्ठितः।
असत्यं यद्यपि महान् स्यात्, तथापि कालजयी न भवति।
तस्य पराजयः सत्येन अनिवार्यः।
एषः उत्सवः अस्मान् सत्यस्य पक्षे स्थातुं शिक्षयति।
अयं महोत्सवः असत्ये सत्यस्य विजयस्वरूपेण अपि आचर्यते।
एषः उत्सवः अस्मान् ऐक्येन सहवासं कर्तुं शिक्षयति।
हिन्दुस्थान समाचार