जीएसटी इत्यस्य नूतनमूल्यानि प्रभाविजातानि, सर्वेभ्यः महान् उपशमः
नवदेहली, 22 सितंबरमासः (हि.स)। देशे वस्तुसेवासम्बद्धः करः (जीएसटी) नूतनदराः अद्य प्रभृति प्रवृत्ताः। नवरात्र्याः प्रथमदिने प्रभवमाणाः एतेषु दरासु प्रमुखतया पञ्चशतमांशद्वयम् अष्टादशशतमांशद्वयञ्च एव द्वे श्रेणी स्तः। विलासवस्तुषु तु पृथक् चत्वारिंशदंशक
प्रतीकात्मक।


नवदेहली, 22 सितंबरमासः (हि.स)। देशे वस्तुसेवासम्बद्धः करः (जीएसटी) नूतनदराः अद्य प्रभृति प्रवृत्ताः। नवरात्र्याः प्रथमदिने प्रभवमाणाः एतेषु दरासु प्रमुखतया पञ्चशतमांशद्वयम् अष्टादशशतमांशद्वयञ्च एव द्वे श्रेणी स्तः। विलासवस्तुषु तु पृथक् चत्वारिंशदंशकरः प्रवर्तिष्यते। धूम्रपानद्रव्याणि, तम्बाकू, अन्याश्च तदनुबद्धाः वस्तवः विहाय नूतनकरदराः अद्य प्रभृति प्रभाविनः। अस्मात् सर्वेषां वयोग्राहकसमुदायानां च महान् उपशमः जातः।

गृहिण्याः पाकगृहद्रव्येभ्यः इलेक्ट्राॅनिक-उपकरणेषु, औषधेषु, उपकरणेषु, वाहनादिषु च यावत् प्रायः चत्वारि शतानि वस्तूनि स्वल्पमूल्यानि जातानि। प्रतिदिनस्य प्रयोजनद्रव्याणि (एफ.एम.सी.जी.) उत्पादयन्त्यः प्रमुखाः कम्पन्यः उपभोक्तॄणां कृते मूल्यानि न्यूनानि कृतवन्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वदेशीवस्तूनां संवर्द्धनाय दृढं समर्थनं कृतम्। अस्य अवसरस्य पूर्वसंध्यायाम् सायं पञ्चवादने राष्ट्रसम्बोधनं दत्त्वा अवदत् – “आगामिनः जीएसटी-सुधाराः भारतस्य विकासकथां शीघ्रतया प्रसरयिष्यन्ति, व्यापारस्य सुलभतां वर्धयिष्यन्ति, अधिकान् निवेशकान् आकर्षयिष्यन्ति च।” गतवर्षे जीएसटी-आयकरयोः सवल्लभत्वात् देशवासिनः समग्रतः प्रायः द्विलक्षपञ्चाशत्कोट्यधिकरूप्यकाणि रक्षितवन्तः। अस्मात् उपभोगिविश्वासः वर्धितः, मागश्च संवृद्धः।

पूर्वं देशे चत्वारः जीएसटी-दराः प्रवृत्ताः आसन् – पञ्चशतमांशः, द्वादशशतमांशः, अष्टादशशतमांशः, अष्टाविंशतिशतमांशश्च। केषाञ्चित् महतीनां वस्तूनां पृथक् उपकरः अपि आसन्। अधुना सरकारेण द्वादशशतमांशवाले 99% वस्तूनि पञ्चशतमांशश्रेण्याम् आनीय, अष्टाविंशतिशतमांशवाले 90% पदार्थान् अष्टादशशतमांशश्रेण्याम् उपन्यस्य उपभोक्तॄणां कृते मासिकं भारं न्यूनं कृतम्। अद्य स्नानसाबुनः, चूर्णः, कफी, बालकच्छदनानि (डायपर्), बिस्कुट्, घृतं, तेलं च यथा दैनिकप्रयोजनद्रव्याणि सुलभमूल्यानि जातानि। पनीरम्, नवनीतम्, लवणिका (नमकीन), जामः, कॅच-अप्, शुष्कफलानि, कफी, हिमशर्करा (आइसक्रीम) च न्यूनकरयुक्तानि अभवन्।

ग्लुकोमीटरः, निदानकिट्, औषधिभूरिण्यः अपि अधुना केवलं पञ्चशतमांशकरयुक्तानि अभवन्, यत्र पूर्वं 12 अथवा 18 प्रतिशतकरः आसीत्।

सीमेंटस्य करः अधुना 28% तः 18% पर्यन्तं न्यूनः कृतः। दूरदर्शनयन्त्राणि (टीवी), वातशीतकयन्त्राणि (एसी), शीतकपेटिकाः (फ्रिज), वस्त्रधावनयन्त्राणि च अपि अधुना 18 प्रतिशतश्रेण्याम् आगतानि। लघुगाडिषु अधुना 18 प्रतिशतकरः, वृहद् यानेषु 28 प्रतिशतकरः प्रवर्तिष्यते। पूर्वं तु एसयूवी, एमपीवी-गाडिषु 28 प्रतिशतकरः 22 प्रतिशतसेस्च आसीत्, अधुना सम्पूर्णकरः केवलं चत्वारिंशतिशतमांशपर्यन्तं न्यूनः जातः।

सौन्दर्यगृहाणि (सैलून), गा-केन्द्राणि, स्वास्थ्यक्लबः, स्वास्थ्यस्पाः इत्यादिषु अपि जीएसटी 18% तः 5% पर्यन्तं न्यूनः कृतः। केशतेलम्, स्नानसाबुनः, केशशैम्पू, दन्तकषायः, दन्तकृष्णकः, तालकम्, केशमर्दनक्रीमः, मर्दनोत्तर-लेपनम् इत्यादिषु अधुना केवलं पञ्चशतमांशकरः प्रवर्तते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता