नवरात्रं प्राक्तन दिनं मातुर्मंडपे उत्पन्नो भक्तानां सम्मर्दः
प्रयागराजः, 22 सितम्बरमासः (हि.स.)। नवरात्रस्य प्रथमे दिने मातुः मन्दिरेषु भक्तानां घनः समुदायः समायातः। देव्याः पूजनार्थं सोमवासरे प्रभातेभ्यः एव भक्तानां प्रवाहः दृश्यते स्म। सुरक्ष्यार्थं बहुलः पुलिसबलः नियुक्तः, उपरि च सीसीटीवी-कैम्रद्वारा पर्
प्रयागराज स्मांथित  आलोप शंकरी मंदिर का छाया चित्र


प्रयागराजः, 22 सितम्बरमासः (हि.स.)।

नवरात्रस्य प्रथमे दिने मातुः मन्दिरेषु भक्तानां घनः समुदायः समायातः।

देव्याः पूजनार्थं सोमवासरे प्रभातेभ्यः एव भक्तानां प्रवाहः दृश्यते स्म।

सुरक्ष्यार्थं बहुलः पुलिसबलः नियुक्तः, उपरि च सीसीटीवी-कैम्रद्वारा पर्यवेक्षणं क्रियते।

विश्वविख्यातायां प्रयागराजस्य पुण्यभूमौ अलोपशङ्करी-मन्दिरे कल्याणी-देवी-मन्दिरे च भक्तानां महासमुद्रः ददर्श, यत्र सुरक्षायाः दृढाः प्रबन्धाः कृताः।

भक्ताः प्रभातात् एव दर्शनपूजनाय पङ्क्तिषु स्थिताः।

पुलिस-मन्दिर-व्यवस्थापक-जनाः अपि भीडं नियन्त्रयितुं सुरक्षां च सुनिश्चितुं सर्वं सज्जीकृतवन्तः।

पुलिस-उपायुक्तः नगरमण्डले मनीष-शाण्डिल्य-नामकः अवदत् यत्—नवरात्र्याः प्रथमे दिने नगरस्य प्रमुखेषु देवी-मन्दिरेषु, यथा अलोपशङ्करी-देवी-मन्दिरे, निम्हरा-देवी-मन्दिरे च, दर्शनाय भक्तानां घनः समुदायः आगतः।

मन्दिर-प्रबन्धनं पुलिस-प्रशासनं च भक्तानां सुरक्षायै दृढं व्यवस्थां कृतवन्तौ, येन दर्शनार्थिनः किञ्चन क्लेशं न प्राप्नुयुः।

अलोपशङ्करी-मन्दिरम्—एषः प्रयागराजस्य प्रसिद्धः शक्तिपीठः, यत्र देवीमूर्तिः नास्ति, किंतु पालने पूजनं क्रियते।

नवरात्रौ अत्र महान् भक्तसमुदायः दर्शनाय आगच्छति।

नवरात्रस्य प्रथमे दिने भक्ताः स्वगृहेषु अपि मातुः पूजनाय कलशस्थापनां कुर्वन्ति।

भक्तैः उच्चारितैः देवी-जयेति-घोषैः सर्वे मन्दिर-परिसराः गुञ्जमानाः भवन्ति।

---------------

हिन्दुस्थान समाचार