Enter your Email Address to subscribe to our newsletters
ईटानगरम्, 22 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे उवाच – “कांग्रेसस्य उपेक्षया अरुणाचलप्रदेशः च सम्पूर्णः नॉर्थईस्ट क्षेत्रः दशकेभ्यः विकासात् वञ्चितः। कांग्रेस् एषां प्रदेशं केवलं मतस्य स्थानानां गणना एव चिन्तयत्, तथा च उपेक्षिता अभवत्। भाजपा २०१४ पश्चात् एषां दृष्टिकोनं परिवर्त्य पूर्वोत्तरम् विकासस्य प्राथमिकतासु केन्द्रितम् कृतवती।”
प्रधानमन्त्री मोदी अत्र ५०२५ कोटि रूप्यकाणां विकासपरियोजनानां शिलान्यासं उद्घाटनञ्च कृत्वा उपस्थितान् सम्बोधितवन्तः। ते उवाच – “अस्माकं अरुणाचले सूर्यकिरणाः प्रथमम् आगच्छन्ति, किन्तु विकासकिरणाः अत्र प्राप्नोति दशकेषु विलम्बिताः। कांग्रेसकालिनेषु दिल्लीस्थितजनाः चिन्तयन्ति – केवलं द्वे लोकसभास्थानानि सन्ति, किमर्थं ध्यानं दातव्यम्। एषा एव कांग्रेसदृष्टिः, या नॉर्थईस्टम् बहु पछे दिशति।”
प्रधानमन्त्री मोदी अवदत् – “भाजपस्य मन्त्रः मत-स्थानगणना न, किंतु राष्ट्रप्रथम इति। भाजपा सरकारः सीमान्त्रिकानां पिछडितानां च क्षेत्राणां प्रति नूतनदृष्टिं अपेक्ष्य चतुर्भ्यः दृष्टिभ्यः उपस्थिता। येषां कांग्रेस् लास्ट विलेज् तथा बैकवर्ड डिस्ट्रिक्ट इति संज्ञा प्रदत्तवती, तेभ्यः वयं फर्स्ट विलेज् तथा अस्पिरेशनल डिस्ट्रिक्ट इत्येव संज्ञां दत्तवन्तः। एषा बदली दृष्टिः आज वाइब्रेंट विलेज् कार्यक्रमे सीमान्त्रिकक्षेत्राणां जीवनं सुगमं कृत्वा दृश्यते।”
प्रधानमन्त्री मोदी त्रयोद्देश्याभ्यां तस्यां यात्रा विशेषतां दत्तवान् –
नवरात्रे अवसरस्य हिमालयगोदे पूजायाः सौभाग्यं।
नेक्स्टजेन जीएसटी सुधार।
अरुणाचले ५०२५ कोटि रूप्यकाणां विकासपरियोजनानां प्रारम्भः।
तेनोक्तं नवरात्रे प्रथमदिनम् वयं मातृशैलपुत्र्याः पूजां कुर्मः। एषां पर्वतानां मध्ये भक्ति अर्पयित्वा दिव्यानुभवः लभ्यते।”
द्वितीय कारणे ते जीएसटी सुधारस्य उल्लेखं कृत्वा उवाच – “आजाद्यतः सम्पूर्णभारते नेक्स्टजेन जीएसटी सुधारः लागू, जीएसटी बचत उत्सवः च प्रारब्धः। अब जीएसटी केवलं द्वे स्लैबः – ५% एवं १८%। बहूनि वस्तूनि कररहितानि, अन्यानि च स्वस्तानि अभवन्। उत्सवकालिनस्य जनानां दत्तं द्विगुण लाभः।”
तृतीय कारणे ते अरुणाचले विकासपरियोजनानां प्रारम्भं उद्धृतवन्तः – “आज राज्ये विद्युत्, संपर्क, पर्यटन, स्वास्थ्यसेवा च क्षेत्रेषु नूतनाः परियोजनाः प्राप्ताः। एषा डबल इंजन सरकार लाभस्य दृढा दृष्टी प्रमाणम्।”
प्रधानमन्त्री मोदी उवाच – “भाजपा सरकार नॉर्थईस्टम् अष्टलक्ष्मी इति पश्यति। विकासाय केन्द्रसरकारः सततं अधिकं धनं व्ययति। कांग्रेसस्य उपेक्षया हानिं शीघ्रं पुनरावृत्तिः क्रियते। नॉर्थईस्टः भारतस्य समृद्धिप्रवेशद्वारः। केन्द्रसरकारः एषां विकासस्य नूतनं इंजनं कर्तुं प्रतिबद्धा।”
सोऽवदत् – “अरुणाचल प्रदेशः केवलं उगते सूर्यस्य प्रदेशः न, किन्तु देशभक्तेः उफानस्य प्रदेशः अपि। तिरङ्गस्य प्रथमः वर्णः केसरिया इव अरुणाचलेऽपि प्रथमः रंगः केसरिया। अत्र प्रत्येकः जनः शौर्य-शान्त्यः च प्रतीकः।”
मोदी भावनाभिरहितः उवाच – “राजनीतिस्वीकृत्य पूर्वं अपि अरुणाचले बहूनि वारं आगतवान्। तवांग मठात् नामसाई स्वर्णपगोडा पर्यन्तं अरुणाचलः शान्ति-संस्कृत्याः संगमः। मातृभारत्याः गौरवम्। अहं एषां पुण्यभूमिं श्रद्धया नमामि।”
प्रधानमन्त्री मोदी अवदत् – “अतीते दशवर्षेषु अरुणाचल प्रदेशाय केन्द्रात् एकलक्षकोटि रूप्यकाणां सहायता प्रदत्ता, या कांग्रेस् शासनस्य तुलनेषु षोडशगुणा अधिका। कांग्रेस् शासनकाले दशवर्षेषु केवलं ६,००० कोटि रूप्यकाणि, किन्तु भाजपा शासनकाले दशवर्षेषु एकलक्षकोटि रूप्यकाणां अधिका प्रदत्ता।”
तेनोक्तं “मम ज्ञातं यत् दिल्लीस्थित्याः पूर्वोत्तरस्य विकासः न साधयितुं शक्यते। अतः मया मम मन्त्रिणः अधिकारीश्च निरन्तरं अत्र प्रेषिताः, यतः समस्यासु भूमौ समाधानं क्रियते।”
अस्मिन अवसरि अरुणाचल प्रदेशस्य राज्यपालः केटी परनायकः, मुख्यमन्त्री पेमा खांडू, केन्द्रीयमन्त्री किरेन रिजिजू च अन्ये गण्यमान्यजनाः उपस्थिताः।
-----------
हिन्दुस्थान समाचार