Enter your Email Address to subscribe to our newsletters
ईटानगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना ३,७०० कोटि रूप्यकाणां मूल्येन द्वयोः प्रमुखयोः जलविद्युतपरियोजनयोः शिलान्यासः करिष्यते।
त्रिपुरायाः माता त्रिपुरासुन्दरीदेव्याः मन्दिरपरिसरे विकासकार्यानां निरीक्षणं कृत्वा तेषां लोकार्पणं च प्रधानमन्त्रिणा करिष्यते।
नवदेहली, 22 सितंबरमासः (हि.स.)। प्रधानमन्त्रिणः अरुणाचलप्रदेश–त्रिपुरा प्रदेशयोः प्रवासः
प्रधानमन्त्री नरेन्द्रमोदिः अद्य सोमवासरे अरुणाचलप्रदेशं त्रिपुरां च प्रदेशं गमिष्यति। ते ईटानगरनगरे ५१०० कोटिरूप्यकाणां व्यये बहूनां विकासपरियोजनानां शिलान्यासं करिष्यन्ति, ततः जनसभायामपि स्ववक्तव्यं प्रदास्यन्ति। अरुणाचलप्रदेशस्य प्रवासं समाप्त्य प्रधानमन्त्रिणः त्रिपुराप्रदेशं प्राप्य तत्र पूजार्चनां विधाय माताबाडीनगरे माता त्रिपुरासुन्दरीमन्दिरपरिसरे कृतेषु विकासकार्येषु लोकार्पणं करिष्यन्ति। भारतीयजनतापक्षेण, भारतसरकारस्य पत्रसूचनाकार्यालयेन च प्रधानमन्त्रिणः अद्यतनकार्यक्रमः साझा कृतः अस्ति।
अरुणाचलप्रदेशस्य कार्यक्रमः
पत्रसूचनाकार्यालयस्य विज्ञप्तेः अनुसारम्—प्रधानमन्त्री नरेन्द्रमोदिः क्षेत्रे विद्यमानस्य विशालस्य जलविद्युत्सामर्थ्यस्य उपयोगं कर्तुं, नित्यं ऊर्जा–उत्पादनं प्रोत्साहयितुं च ईटानगरे ३७०० कोटिरूप्यकाणां व्यये द्वयोः प्रमुखयोः जलविद्युत्परियोजनयोः शिलान्यासं करिष्यन्ति। हीओ जलविद्युत्परियोजना (२४० मेगावाट्), तातो–I जलविद्युत्परियोजना (१८६ मेगावाट्) इति उभे अपि अरुणाचलप्रदेशस्य सियोम उपबेसिन इत्यत्र निर्मीयते।
प्रधानमन्त्री तवाङ्ग्नगरे एकस्य अत्याधुनिकस्य सम्मेलनकेन्द्रस्य अपि शिलान्यासं करिष्यन्ति। समुद्रतलात् ९८२० फुट् ऊर्ध्वे स्थितम् एतत् केन्द्रं राष्ट्र–अन्तर्राष्ट्रसम्मेलनानां, सांस्कृतिकोत्सवानां, प्रदर्शनेषु च ऐतिहासिकं भवनं भविष्यति। १५००–अधिकानां प्रतिनिधीनां स्वागतक्षमतया युक्तम् एतत् केन्द्रं वैश्विकमानकान् पूरयिष्यति, क्षेत्रस्य पर्यटन–संस्कृतिक्षेत्रयोः सम्भावनां प्रोत्साहयिष्यति च।
प्रधानमन्त्री १२९० कोटिरूप्यकाणां व्यये कृतानां अनेकाशः प्रमुखबुनियादीपरियोजनानामपि शुभारम्भं करिष्यन्ति। ताः परियोजनाः संचारसुविधा, स्वास्थ्य, अग्निसुरक्षा, कामकारिणीनां छात्रालयं च लाभयिष्यन्ति। एताभ्यः पहलाभ्यः आर्थिकगतिविधीनां वेगवृद्धिः, जीवनस्तरस्य उन्नतिः, संचारसुविधायाः च वृद्धिः अपेक्ष्यते।
व्यापारे सुगमता सुनिश्चितुं, उद्यमशीलपर्यावरणं प्रोत्साहयितुं च प्रधानमन्त्रिणः स्थानीयकरदातृभिः, व्यापारीभिः, उद्योगप्रतिनिधिभिः सह हालप्रकाशितजीएसटी–दरसंयोजनस्य प्रभावे विषये चर्चां करिष्यन्ति।
त्रिपुरायाः कार्यक्रमः
पत्रसूचनाकार्यालयस्य विज्ञप्तेः अनुसारम्—भारतस्य आध्यात्मिक–सांस्कृतिकविरासतस्य संवर्धनसंरक्षणयोः प्रति प्रधानमन्त्रिणः निष्ठां प्रदर्शयन्तः प्रसाद योजना (तीर्थयात्राकायाकल्पः आध्यात्मिकविरासतसंवर्धनच) अन्तर्गतं माताबाडीनगरे माता त्रिपुरासुन्दरीमन्दिरपरिसरे कृतेषु विकासकार्येषु लोकार्पणं करिष्यन्ति। एषः प्राचीनः शक्तिपीठः गोमतीजनपदस्य उदयपुरनगरस्य अन्तर्गतः अस्ति, चतु:पञ्चाशत् शक्तिपीठेषु प्रमुखः।
एषा परियोजना कूर्माकृतिरूपेण योजनिता। अस्याः अन्तर्गतं मन्दिरपरिसरे परिष्कारः, नूतनमार्गाः, नवनिर्मितप्रवेशद्वारम्, जालबन्धः, जलनिकासव्यवस्था, विपणिस्थलानि, ध्यानकक्षः, अतिथिगृहाणि, कार्यालयकक्षाः, त्रिमञ्जिलपरिसरः च निर्मीयते। एषः विकासः पर्यटनं प्रोत्साहयिष्यति, रोजगार–व्यवसायसन्दर्भान् उत्पादयिष्यति, क्षेत्रस्य सामाजिक–आर्थिकविकासे च प्रमुखभूमिकां वक्ष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता