Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 22 सितंबरमासः (हि.स.)।
शारदीयं नवरात्र पर्व पावनं श्रद्धा-भक्ति-समेत्य राष्ट्रे समारभ्यते। अस्मिन अवसरणि प्रधानमन्त्रिणः नरेन्द्रमोदी, केन्द्रीयगृहमन्त्रिणः अमितशाहः, कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे च अन्येऽपि राजनेतारः सामाजिकमाध्यमे एक्स् द्वारा राष्ट्रवासिनः प्रति शुभकामनाः प्रेषयित्वा मातृदुर्गायाः कृपां सुखसमृद्धिं च प्रार्थितवन्तः।
प्रधानमन्त्रिणः नरेन्द्रमोदी उक्तवान् यत् “साहसम्, संयमः, संकल्पः च भक्ति-भावपूर्णं एतत् पावनं पर्वः प्रत्येकस्य जीवनं नवीं शक्तिं नवं विश्वासं च आनयतु।” तेन सर्वेभ्यः राष्ट्रवासिभ्यः नवरात्रेः अनन्तशुभकामनाः समर्पिताः।
केन्द्रीयगृहमन्त्रिणः अमितशाहः नवरात्रिं मातृभगवतीआराधनायाः शक्तिसंचयस्य च महापर्वं इति निर्दिष्टवन्तः। ते च उवाच – “एषः पर्वः सर्वेषां जीवनं अनन्तसुखैः पूरयतु, मातृदुर्गायाः कृपा सर्वेषु स्थातु।”
केन्द्रीयमार्गपरिवहनमन्त्रिणः नितिन्गडकरी प्रथमदिने मातृशैलपुत्र्याः कोटिकोटि वन्दनम् अर्हितम्। ते च प्रार्थितवन्तः – “देव्या: कृपया सर्वेभ्यः नूतनशक्तिं ऊर्जा च प्रदत्तव्या।
कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे नवरात्रेः शुभकामनाः दत्वा उवाच – “मातृआदिशक्तेः अनुकम्पा सर्वेषु स्थातु। एषः पर्वः राष्ट्रवासिनां जीवनं सुखसमृद्धिशान्त्यः च युक्तं कुर्यात्।”
लोकसभावे नेता प्रतिपक्षः राहुलगांधी एक्स् मध्ये प्रकाशितायां पोस्टे उक्तवान् – “मातृदुर्गायाः कृपया सर्वेषां जीवनं सदा सुख, शान्ति, समृद्धिभिः पूर्यताम्।”
रक्षामन्त्रिणः राजनाथसिंहः नवरात्रिं शक्ति-साधना-समृद्धिपर्वं इति वर्णयित्वा उवाच – “मातृदुर्गायाः आशीर्वादेन जीवनं नूतनऊर्जया पूर्णं भवतु। भारतः आत्मनिर्भरत्वं प्रगत्याः च उच्चतां स्पृशतु, विश्वे च शान्तेः कल्याणस्य मार्गदर्शकः भूयात्।”
उत्तरप्रदेशस्य मुख्यमन्त्री योगीदित्यनाथः नवरात्रिं संयम-साहस-संकल्पस्य प्रतिकं इति निर्दिष्टवन्तः। ते मातृशैलपुत्र्याः प्रार्थनां कृत्वा उवाच – “कृपया सम्पूर्णं विश्वं सुख-शान्ति-समृद्धिकिरणैः आलोकयतु।”
ऊर्जामन्त्रिणः आवास-शहरीमामल्ये मन्त्रिणः मनोहरलालः शक्ति-उपासनायाः महापर्वे शुभकामनाः समर्प्य उवाच – “आदिशक्तेः मातृदुर्गायाः कृपया सर्वेषां मनोकामनाः पूर्यन्ताम्, जीवनं सुखसमृद्धिशान्त्यै च युक्तं भवतु।”
केन्द्रीयमन्त्रिणः किरेनरिजिजू मातृशैलपुत्र्याः प्रणामं कृत्वा उवाच – “तेषां अनन्तकृपा सर्वेषु स्थातु, मातृदुर्गा समग्रजगतः कल्याणं कुर्यात्।”
केन्द्रीयमन्त्रिणः ज्योतिरादित्यसिंधियाः नवरात्रिं मातृस्य नवस्वरूपाणां भक्ति-साधनाप्रतिका इति निर्दिष्टवन्तः। ते मातृशैलपुत्र्याः प्रणामं कृत्वा राष्ट्रवासिनां सुख-स्वास्थ्य-समृद्ध्यर्थं मंगलकामनां समर्पितवन्तः।
कांग्रेसमहासचिवः प्रियंकागांधीवाद्रा नवरात्रिं आदिशक्तेः उपासनापावनपर्वं इति निर्दिष्टवती। सा मातृशैलपुत्र्याः कृपया सर्वेषां जीवनं सुख-समृद्धिशान्त्युक्तं भवतु इति प्रार्थिता।
कांग्रेसनेता केसीवेणुगोपालः नवरात्रेः शुभारम्भे शुभकामनाः दत्वा उवाच – “मातृदुर्गायाः शक्ति आशीर्वादः सर्वेषु सदा स्थातु।”
कांग्रेसनेता सचिनपायलटः अपि नवरात्रेः बधाई दत्वा प्रार्थितवान् – “मातरानीआशीर्वादेन सर्वेषां जीवनं सुख-सम्पन्न-प्रसन्नायुक्तं भवतु।”
-------------
हिन्दुस्थान समाचार