शारदीय-नवरात्र-उत्सवः — अनुष्ठान-घटस्थापनयोः आरम्भः, प्रथमदिने आसीत् माताशैलपुत्र्याः पूजा
--बुन्देलखण्डे कुलदेव्याः पंचकुइयां मातुः पूजनम् — जलार्पणार्थं उमरिताः श्रद्धालवः झांसी, 22 सितम्बरमासः (हि.स.)। पूर्वज-विसर्जनानन्तरं सोमवासरे शारदीय-नवरात्रस्य प्रथम-दिने माता शैलपुत्री वृषभारूढा पूजिता। सोमप्रभाते ब्रह्ममुहूर्ते एव सर्वेषु देवाल
बुंदेलखंड की कुलदेवी पंचकुइयां माता


मंदिर में उमड़ी श्रद्धालुओं की भीड़


--बुन्देलखण्डे कुलदेव्याः पंचकुइयां मातुः पूजनम् — जलार्पणार्थं उमरिताः श्रद्धालवः

झांसी, 22 सितम्बरमासः (हि.स.)। पूर्वज-विसर्जनानन्तरं सोमवासरे शारदीय-नवरात्रस्य प्रथम-दिने माता शैलपुत्री वृषभारूढा पूजिता। सोमप्रभाते ब्रह्ममुहूर्ते एव सर्वेषु देवालयेषु पूजा-अर्चना-क्रमः आरब्धः। मंगला-आरती सम्पन्नायाम् महानगरस्य प्रमुख-देवालयेषु महिला-भक्ताः पूजाथलीं जलकलशं च हस्ते धृत्वा जलार्पणार्थं प्रतिस्पर्धमाना अभवन्।

महानगरं सहितं सम्पूर्णे जिले देवालयाः “जयकारा शेरावाली का” इति घोषैः “सांचे दरबार की जय” इति निनदैश्च गुंजमानाः। प्रशासनिक-सूचनाः वदन्ति—जनपदे महानगरं च मिलित्वा ९३३ दुर्गा-प्रतिमाः प्रतिष्ठापिताः।

पंचकुइयां माता मंदिरं — बुन्देलखण्डस्य कुलदेवी

पंचकुइयां-माता-मन्दिरे महन्तः हरिशङ्करः चतुर्वेदी सूचितवान्—अत्र शीतला-माता, संकटा-माता च विराजेते, याः बुन्देलखण्डस्य कुलदेव्यः इत्यपि कथ्यन्ते। नवरात्र-महोत्सवे नव-दिनानि प्रतिदिनं प्रातः चतुर्भजे मंगला-आरती क्रियते। ततः अपराह्णद्वादशवादनार्धपर्यन्तं प्रतिमा जलार्पणार्थं उद्घाटिता भवति। सहस्रशः भक्ताः अत्र आगत्य जलं च अर्पयन्ति, पूजां च कुर्वन्ति। अनन्तरं मातुः श्रृङ्गारः विधीयते, ततः त्रिघण्टिकं विश्रामः दत्तः। तस्मिन् समये विद्वांसः ब्राह्मणाः दुर्गा-सप्तशती पाठं कुर्वन्ति।

अन्यानि प्रमुख-मन्दिराणि

पंचकुइयां-मन्दिरात् व्यतिरिक्तं लहर-देवी-मन्दिरं (सीपरी), कैमासिन-माता-मन्दिरं, मैमासिन-माता-मन्दिरं, खटकाने-स्थित-काली-मैया-मन्दिरं, लक्ष्मी-गेट-स्थित-काली-माता-मन्दिरं, मऊरानीपुर-स्थित-बड़ी-माता-मन्दिरं, भदरवारा-माता-मन्दिरं, ध्वार-माता-मन्दिरं, कटेरा-निकट-स्थित-जैत-माता-मन्दिरं च प्रसिद्धानि, यत्र प्रतिदिनं सहस्रशः श्रद्धालवः दर्शने समागतवन्तः।

पुराणेषु शैलपुत्री-स्वरूपः

पुराण-मान्यानुसारं शैलपुत्री-देव्याः स्वरूपं शान्तं सरलञ्च। दक्षिणहस्ते त्रिशूलं, वामहस्ते कमलं धृतवती, वृषभे नन्दिनि आरोहिता। एषा हिमालये स्थिता, शिवस्वरूपिणी, तपस्विन्याः अधिष्ठात्री च। समस्त-वन्यजीव-रक्षिका, योगसाधना-तपोऽनुष्ठानाभ्यसकानां पावनकारिणी, मूलाधार-चक्र-उद्बोधायिनी च।

घटस्थापना — अनिवार्यं नवरात्र-अनुष्ठानम्

पूजास्थले ताम्र-मृण्मय-कलशः संस्थाप्यते, यः नव-दिनानि स्थितः। तस्मिन् कलशे गङ्गाजलम्, नारिकेलः, रक्ता-वस्त्रः, मौली, रोली, चन्दनं, पानं, सुपारी, धूपबत्तिः, घृत-दीपकः, ताजाफलानि, पुष्पमाला, बेलपत्र-माला, तण्डुलानि च आवश्यकाः।

घटस्थापना-महूर्तः

नवरात्र-प्रारम्भे घटस्थापना सर्वातिशयेन महत्त्वपूर्ण-अनुष्ठानः। प्रतिपदा-तिथौ एव अस्य सम्पादनम्। अस्य वर्षस्य (२०२५) शुभ-महूर्तः २२ सितम्बर प्रातः ०६:०९ मिनिटात् आरभ्य अपराह्ण ०३:१२ मिनिटपर्यन्तम् निर्दिष्टः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता