जबलपुरे भारतीयसंघस्य अखिल-भारतीय-कार्यकारी-मण्डलस्य सभा आयोजिता भविष्यति
नागपुरम्, 22 सितंबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवकसंघस्य अखिल-भारतीय-कार्यकारी-मण्डलस्य सभा ३० अक्टूबरादारभ्य ०१ नवम्बरपर्यन्तं मध्यप्रदेशे जबलपुरे आयोज्यते। त्रिदिवसीये सभायां संघस्य कार्याणां समीक्षा भविष्यति, विशेषतः शताब्दिवर्षस्य कार्यक्रमाणां
सुनील आंबेकर, अ.भा. प्रचार प्रमुख राष्ट्रीय स्वयंसेवक संघ


नागपुरम्, 22 सितंबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवकसंघस्य अखिल-भारतीय-कार्यकारी-मण्डलस्य सभा ३० अक्टूबरादारभ्य ०१ नवम्बरपर्यन्तं मध्यप्रदेशे जबलपुरे आयोज्यते। त्रिदिवसीये सभायां संघस्य कार्याणां समीक्षा भविष्यति, विशेषतः शताब्दिवर्षस्य कार्यक्रमाणां विस्तारविषये चर्चासु भागः भविष्यति।

संघस्य अखिल-भारतीय-प्रचारप्रमुखः सुनील आंबेकरः सोमवासरे अत्र पत्रकारपरिषदि अवदत् — “अखिल-भारतीय-कार्यकारी-मण्डलस्य सभा ३०, ३१ अक्टूबर् तथा १ नवम्बर दिनाङ्के जबलपुरे आयोज्यते। अस्मिन्नेव सभायां संघस्य कार्याणां समीक्षा भविष्यति, शताब्दिवर्षस्य कार्यक्रमाणां विस्तारविषये अपि चर्चासु भागः भविष्यति।”

सः अवदत् यत् संघे संस्थापनस्य १०० वर्षपूर्तिं अवसरमाने विशेषः कार्यक्रमः आयोज्यत्। तस्मिन हिन्दू-सम्मेलनादीनां जनसंपर्क-कार्यक्रमपर्यन्तं समावेशः अस्ति। सभायां एतेषां कार्यक्रमाणां तीव्रता एवं विस्तारविषये निर्णायक-चर्चा भविष्यति। विशेषतः अनुसूचितजाति-जनजाति समुदायस्य जनान् संघेन समरसता-अभियानेन योजयितुं रणनीतयः निश्चिताः भविष्यन्ति।

आंबेकरः अवदत् यत् संघस्य शाखाः शीघ्रं विस्तारं प्राप्नुवन्ति। शताब्दिवर्षस्य कार्यक्रमाणां तयारीसंदर्भे गतत्रयवर्षेषु बस्ती-मण्डल-स्तरे शाखाविस्तारः जातः। वर्तमानकाले देशव्याप्यं संघस्य ८३ सहस्रशाखाः च ३२ सहस्रसाप्ताहिक-मिलनकेंद्राः संचालिताः सन्ति।

उल्लेखनीयम् यत् संघस्य द्वे प्रमुख-सभे अस्ति — एका अखिल-भारतीय-प्रतिनिधिसभा, या मार्च्-मासे आयोज्यते। अन्यतमा अखिल-भारतीय-कार्यकारी-मण्डलस्य सभा, या दीपावल्याः समीपे आयोज्यते। गतवर्षे एषा सभा मथुरायां आयोज्यत्। इयं सभा दीपावली-सभा इति अपि कथ्यते, यतः एषा दशहरे दीपावल्याः समीपे आयोज्यते। संघस्य एकः वरिष्ठः पदाधिकारी अवदत् यत् एतेषां सभायाम् शाखाविस्तारे विशेषं मंथनं भविष्यति, केचन प्रचारक-दायित्वेषु परिवर्तनानि अपि कृतानि भविष्यन्ति।

आंबेकरः अवदत् — “सरसंघचालकः डॉ. मोहन भागवत्, सरकार्यवाहः, सह-सरकार्यवाहः, अखिल-भारतीय-कार्यकारिणी-सदस्याः, ४५ प्रान्तेषु ११ क्षेत्रेषु संघचालकाः, भाजपा-संगठनमन्त्री च, ३०० अधितः प्रतिनिधयः अस्मिन्नेव सभायां उपस्थिताः भविष्यन्ति।”

प्रमुखाः विषयाः—

कार्यक्रमाणां समीक्षा — शताब्दिवर्षस्य कार्यक्रमाणां विस्तारः संचालन-रूपरेखा च।समरसता-अभियानम् — अनुसूचितजाति-जनजाति समुदायान् संघेन योजयितुं रणनीतयः।संघस्य संगठनात्मक स्थितिः — शाखाविस्तारः, कार्यकर्ता-दायित्वेषु परिवर्तनानि च।

------------

हिन्दुस्थान समाचार / अंशु गुप्ता