Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 22 सितम्बरमासः (हि.स.)। नोएडा-नगरस्य प्रमुखतया चत्वारि स्थलेषु अद्य रामलीलाः आरभ्यन्ते। तेषां कृते सर्वेषु रामलीला-क्षेत्रेषु मञ्चाः निर्मिताः सज्जाः च सन्ति। रामलीलायाः कलाकाराः अपि नोएडायां आगत्य अभ्यासं कुर्वन्ति। सोमवासरे सायं गणेशवन्दनां कृत्वा रामलीलाः आरभ्यन्ते।
नोएडा-क्रीडाङ्गणं-रामलीला
सेक्टर्–२१ नोएडा-क्रीडाङ्गणं-मण्डले अद्य रामलीला आरभ्यते। अस्यां मुख्यातिथिः सांसदः डा० महेश-शर्मा, विधायकः च पंकज्-सिंह भविष्यतः। सोमवासरे सायं सप्तवादने प्रथमं गणेशवन्दना भविष्यति। ततः अनन्तरं नारदमोहम् इत्यस्मिन् प्रसङ्गे लीलानिर्वाहः भविष्यति। अस्मिन् क्रीडाङ्गणं-मण्डले श्रीसनातनधर्म-रामलीला-समित्या आयोजनं क्रियते।
समित्याः महासचिवः संजय-बाली इत्याख्यः अवदत्—रामलीलायाः मञ्चनाय द्वितलप्रासादः सिद्धः जातः। अन्यतश्च कलाकाराः अपि अभ्यासम् आरब्धवन्तः। आद्यदिने एव भव्यं मञ्चनं भविष्यति।
सेक्टर्–६२ सी-ब्लॉक-रामलीला
सेक्टर्–६२ सी-ब्लॉक-रामलीला-क्षेत्रे श्रीराममित्रमण्डलेन आयोजनं क्रियते। अस्मिन् मुख्यातिथिः विधायकः पंकज्-सिंह भविष्यति। सोमवासरे सायं सप्तवादने गणेशवन्दना भविष्यति। ततः अनन्तरं लीलायां भगवान् शिवः मातरं पार्वतीं प्रति कथां वक्ष्यति, ततः राक्षसाः पृथिव्यां कथं अत्याचारं कुर्वन्ति, इत्यस्य प्रसङ्गः भविष्यति। समित्याः महासचिवः मुन्ना-कुमार-शर्मा उक्तवान्—रामलीलायाः सर्वे कलाकाराः सेक्टर्–५५ सामुदायिके केन्द्रे आगत्य अभ्यासं कृतवन्तः।
सेक्टर्–१०७ महर्ष्याश्रम-रामलीला
सेक्टर्–१०७ महर्ष्याश्रम-रामलीला-क्षेत्रे अपि रामलीला-मञ्चनस्य सिद्धता समाप्ता। आद्यदिने सोमवासरे गणेशवन्दना गुरु-पूजां च कृत्वा रामलीला आरभ्यते। महर्षिस्थानेन आयोजनं क्रियते। समित्याः वरिष्ठप्रबन्धकः शिशिर-श्रीवास्तव इत्याख्यः अवदत्—विधिविधानपूर्वकं पूजार्चनां कृत्वा रामजन्मनाम्नः भव्यं मञ्चनं भविष्यति। ततः ताडकावधः, मारीचसुबह्वोः च प्रसङ्गः भविष्यति।
सेक्टर्–४६-मैदान-रामलीला
सेक्टर्–४६ रामलीला-क्षेत्रे अपि सोमवासरे आद्यदिने गणेशपूजा भविष्यति। श्रीरामलखन-धार्मिक-लीला-समित्या आयोजनं क्रियते। समित्याः अध्यक्षः विपिन-अग्रवालः, माध्यमप्रभारी गौरवकुमार-यादवः च उक्तवन्तौ—आद्यदिने दशरथ-सम्बरसुरयुद्धं, कैकय्या दशरथराजस्य प्राणरक्षणम्, दशरथेन कैकय्यै द्वौ वरौ दानस्य वचनम्, दशरथमंडपं च, पुत्रेष्टियज्ञस्य च प्रसङ्गः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता