Enter your Email Address to subscribe to our newsletters
रसना तिवारी
शारदीयानवरात्रम् आरब्धम्। नवदुर्गायाः स्वरूपेभ्यः समर्पिता नवरात्रमिति शब्दार्थतः नव रात्रयः इति। नवरात्रं वर्षे चतुर्भिः ऋतुपरिवर्तनकालेषु आगच्छति। प्रथमा चैत्रनवरात्रं (मार्च–एप्रिल्) वसन्ते, द्वितीया आषाढनवरात्रं (जून–जुलाई) वर्षापूर्वे, तृतीया अश्विन्या शारदीया नवरात्रिः (सितम्बर–अक्टोबर्) शरदि, चतुर्थी माघ्या गुप्ता नवरात्रिः (जनवरी–फेब्रुअरी) शिशिरे वर्तते।
शारदीयं नवरात्रं आश्वयुजशुक्लप्रतिपद् आरभ्य नवम्यां समाप्ता भवति। दशम्यां रावणवधः, विजयादशमी च अस्य पर्वणः प्रतीकम् – सत्यम् असत्ये जयति, धर्मः अधर्मे विजयी भवति।
कलशः मंगलस्य, मातृदुर्गायाः सान्निध्यस्य च प्रतीकः। अस्मिन् नवग्रहाः, पंचतत्त्वानि, देवीदेवताः च आवाह्यन्ते। प्रथमदिने शुद्धमृण्मयं वा ताम्रं कलशं गृह्य तस्मिन् शुद्धं जलं पूर्यते। तण्डुलाः, सुपारी, नाणकं, हरिद्राग्रन्थिः, पञ्चाशोकपर्णाः वा आम्रपत्राणि च स्थाप्यन्ते। मुखे रक्तवस्त्रे वेष्टितं नारिकेलं स्थाप्यते। कलशः तण्डुलैः अथवा मृत्तिकया पूरिते पात्रे स्थाप्यते, यत्र यवाः रोप्यन्ते। एतदेव घटस्थापनं नाम। तत्र स्थितं जलम् अमृततुल्यम्। नवम्यन्ते तद्गृहे सर्वत्र छिट्यते, येन वातावरणं पवित्रं भवति, सकारात्मकशक्तिश्च वर्धते। यवस्य शीघ्रवृद्धिः शुभचिह्नं मन्यते।
व्रतम् न केवलं भोजनत्यागः, अपि तु आत्मसंयमः, आत्मशुद्धिः, मातृभक्तिश्च। नवरात्रे सर्वाणि दिनानि, अथवा प्रतिपदा–अष्टमी–नवमी यावत् व्रतम् आचर्यते। प्रातःस्नानं कृत्वा पूजनं, संकल्पः। दिनभरं फलाहारः वा जलाहारः। सायं पूजायाम् आरती, ततः फलानि वा सात्त्विकभोजनम्।
व्रतभेदाः – निर्जलव्रतम् (अपि जलं न), फलाहारव्रतम् (फलानि, दुग्धम्, मेवफलानि, साबूदानम्, सिंहाडफलं, कुट्टूशाकादि, मखानम्, मूंगफलि, सेंधानमकं च), एकभोजनव्रतम् (केवलं सात्त्विकभोजनम्)। वर्जनीयम् – लशुनम्, पलाण्डुः, तण्डुलाः, गोधूमाः, मांसम्, अण्डम्, सुरा, तैलभोजनम्। व्रतकाले मातृस्तुतिः, नामजपः, ध्यानं च अनिवार्यम्।
प्रथमदिने शैलपुत्री – ॐ देवी शैलपुत्र्यै नमः – दुग्धं मिश्री घृतान्नं च।
द्वितीये ब्रह्मचारिणी – ॐ देवी ब्रह्मचारिण्यै नमः – मिश्री फलानि च।
तृतीये चन्द्रघण्टा – ॐ देवी चन्द्रघण्टायै नमः – दुग्धखीरः, केसरः।
चतुर्थे कूष्माण्डा – ॐ देवी कूष्माण्डायै नमः – मालपुवाः, गुडः।
पञ्चमे स्कन्दमाता – ॐ देवी स्कन्दमातायै नमः – कदलीफलम्।
षष्ठे कात्यायनी – ॐ देवी कात्यायन्यै नमः – मधु।
सप्तमे कालरात्रिः – ॐ देवी कालरात्र्यै नमः – गुडः।
अष्टमे महागौरी – ॐ देवी महागौर्यै नमः – नारिकेलः, श्वेतमिष्टान्नम्।
नवमे सिद्धिदात्री – ॐ देवी सिद्धिदात्र्यै नमः – तिलः, हल्वः।
मन्त्रः मननं त्राणं च। श्रद्धया, एकाग्रतया च जपः कृतः चेत् आध्यात्मिकशक्तिः जाग्र्यते, वातावरणं शुद्धं भवति। श्रेष्ठबीजमन्त्रः – ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। प्रतिदिनं १०८ वारं जपः करणीयः। दुर्गासप्तशत्याः स्तोत्रम् – “या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥” इत्येतत् प्रतिदिनं पठनीयम्।
अष्टम्यां वा नवम्यां कन्यापूजनम्। द्वे दश वा कन्ये, लङ्गूरबालकः च आमन्त्र्य, पादप्रक्षालनं कृत्वा, आसने उपवेश्य, हल्वः, चनाः, खीरपूरिः च प्रदीयन्ते। अनन्तरं तिलकं, वस्त्रं, फलम्, दक्षिणा च दत्तव्या।
हवनं चरमं पूजनरूपम्। अग्नौ आम्रकाष्ठानि, घृतम्, गुडः, तिलाः, हविस्सामग्री च आहुत्याः दत्ताः। मन्त्रः – ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे स्वाहा। आरती प्रातः–सायं कर्तव्या। घंटा–शंखप्रयोगेन वातावरणं ऊर्जस्वलं भवति, नकारात्मकता नश्यति।
व्रतकाले शरीरशुद्धिः, विषपदार्थनिष्क्रमणं, पचनतन्त्रविश्रान्तिः च। पौष्टिकफलाहारः रोगप्रतिरोधशक्तिं वर्धयति। ध्यान–जपादिना मस्तिष्के सकारात्मकतरङ्गाः उत्पद्यन्ते।
नवरात्रिः समुदायैक्यं वर्धयति। संस्कृति–परम्परासंरक्षणाय महत्त्वपूर्णः। संयमः, आत्मशुद्धिः, सेवाभावः च प्रतिपाद्यन्ते।
आधुनिककाले डिजिटलमाध्यमेन मन्दिरदर्शनम्, वर्चुअलकीर्तनम्, पूजासामग्रीगृहप्राप्तिः। सामाजिकमाध्यमद्वारा गरबा–डाण्डिया–जगरता–भक्तिगीतानि प्रचार्यन्ते। इको–फ्रेंड्ली सामग्री प्रयोगः – मृन्मयदीपाः, गोमयमूर्तयः, ई–आमन्त्रणपत्राणि, कृत्रिमतडागे विसर्जनम्।
सनातनधर्मे पर्वाणि अलौकिकशक्तिस्वरूपाणि। ते एकत्वं, सरलता, संस्कृतिसंरक्षणं च शिक्षयन्ति।
लेखिका , स्वतंत्रटिप्पणीकारा वर्तते।
---------------
हिन्दुस्थान समाचार