Enter your Email Address to subscribe to our newsletters
रामकथोद्यानात् राम मंदिरस्य मुख्य प्रवेशद्वारं यावत् पथ संचलनं करिष्यन्ति स्वयंसेवकाः
शताब्दी वर्षे देशे समग्रे भविष्यन्ति हिन्दू सम्मेलनानि
लखनऊ/अयोध्या, 22 सितंबरमासः (हि.स.)।अद्यतनवर्षे विजयादशमीदिने राष्ट्रीयस्वयंसेवकसंघस्य शताब्दिवर्षस्य शुभारम्भः भविष्यति। अयोध्यायाः रामकथापार्के २ अक्टूबरे आयोजनं भविष्यत्। अस्मिन् उत्सवे संघस्य सरकार्यवाहः दत्तात्रेय होसबाले उपस्थितिर्भविष्यन्ति। विजयादशमीदिनं रामकथापार्कात् श्रीरामजन्मभूमिमन्दिरस्य मुख्यद्वारपर्यन्त संघस्य पथसंचलनं अपि आयोज्यते।
उक्तं विवरणं अयोध्यायाः श्रीरामाश्रमस्य महन्तः च रामल्लानगरस्य नगरसंघचालकः महन्तः जयरामदासमहाराजः हिन्दुस्थानसमाचार संस्थायै दत्तवन्तः। ते अवदत् – “२ अक्टूबरे प्रातः ८ वादने रामकथापार्के विजयादशमी उत्सवः आयोज्यते। अस्मिन उत्सवे रामल्लानगरस्य च अशोकसिंघलनगरस्य द्वे सहस्रे स्वयंसेवकाः पूर्णगणवेषे उपस्थिताः स्युः। संघस्य सरकार्यवाहः दत्तात्रेय होसबाले अपि अस्मिन उत्सवे उपस्थिताः स्वयंसेवकान् सम्बोधितुम् आगमिष्यन्ति। कार्यक्रमस्य अध्यक्षता भगवान् श्री ऋषभदेव जन्मभूमि दिगंबरजैन तीर्थस्य पीठाधीशः संत रवीन्द्रकीर्ति स्वामी करिष्यन्ति।
महन्तः जयरामदासः अवदत् – “सर्वेषां मठमन्दिरेषु सम्पर्कः क्रियते। द्वयोः नगरयोः सर्वेषु बस्तिषु शाखास्वयंसेवकगणवेषाः सम्पूर्णाः करणीयाः। प्रत्येकशाखायाः कमपि ५० स्वयंसेवकाः पूर्णगणवेषे कार्यक्रमे उपस्थास्यन्ते, इति अपेक्षा अस्ति।”
मण्डलस्तरवस्तिस्तरपथसंचलनानि भविष्यन्ति। संघस्य क्षेत्रप्रचारप्रमुखः सुभाषः हिन्दुस्थानसमाचाराय अवदत् – “संघस्य स्थापना डॉ. केशव बलिराम हेडगेवारः १९२५ तमे वर्षे विजयादशमीदिनं नागपुरे कृतवती। अयोध्यायाः विजयादशमीदिनात् शताब्दिवर्षस्य शुभारम्भः भविष्यति। देशे सर्वत्र आयोजितविजयादशमीउत्सवे सर्वे स्वयंसेवकाः सहभागी भविष्यन्ति। ग्रामीणप्रदेशेषु मण्डलस्तरे, नगरेषु बस्तिस्तरे पथसंचलनं आयोज्यते। अवधप्रान्ते २ अक्टूबरात् १२ अक्टूबरपर्यन्तं पथसंचलनकार्यक्रमाः सन्ति।”
खण्डनगरस्तर सामाजिकसद्भावसभा – शताब्दिवर्षे नवम्बरमासे खण्डनगरस्तरे सामाजिकसद्भावसभाः आयोज्यन्ते, यत्र एकसंगततां बलपूर्वकं स्थापयितुं प्रयत्नः क्रियते। एषां सभायाः उद्देश्यः – निर्दोषः निर्भयः, संगठितः हिन्दूसमाजः स्थातुं। जातिबिरादरीभेदं त्यक्त्वा हिन्दुः राष्ट्रकार्ये सहभागी स्यात्।
व्यापकगृहसंपर्काः – शताब्दिवर्षे संघः विश्वस्य महत्तमं गृहसंपर्काभियानं आरभेत। अस्मिन अभियानस्य अन्तर्गतं प्रत्येक ग्रामे प्रत्येक बस्तेः अधिकतमगृहाणि सम्पर्कितुं प्रयत्नः भविष्यति। शताब्दिवर्षस्य कार्यक्रमेषु सर्वजनपरिग्रहं लक्ष्यं भविष्यति। गृहसंपर्के संघसाहित्यं भारतमातरस्य च चित्रं वितरणीयम्।
हिन्दूसम्मेलनानि – शताब्दिवर्षे ग्रामीणप्रदेशेषु मण्डलस्तरे, शहरीप्रदेशेषु बस्तिस्तरे हिन्दूसम्मेलनानि आयोज्यन्ते। एषु सम्मेलनेषु सामाजिकसङ्गठन, उत्सवः, पंचपरिवर्तनस्य भागित्वं च संदेशरूपेण प्रदत्तः।
जिलास्तरजना गोष्ठी – फेब्रुवर्यमासे २०२६ जिलास्तरे प्रमुखजनगोष्टयः आयोज्यन्ते। समूहव्यवसायवर्गानुसारं भारतविचारः, भारतगौरवः, सामाजिकसमरसता, पर्यावरणरक्षणं, कुटुम्बप्रबोधनं, नागरिककर्तव्यं च चर्च्यन्ते।
युवा केन्द्रिताः कार्यक्रमाः – सेप्टेम्बरमासे २०२६ युवानां विशेषकार्यक्रमाः प्रान्तद्वारा आयोज्यन्ते। आयुः १५-३० वर्षेषु राष्ट्रनिर्माणं, सेवाकर्म, पंचपरिवर्तनं केन्द्रितानि। एते कार्यक्रमाः संघसंस्काराणां बीजानि युवासु रोपयिष्यन्ति, देशसमाजभावः जाग्रतं करिष्यन्ति।
अधिकतमस्थानशाखा – २५ सितम्बरात् १० अक्टूबरपर्यन्तं अधिकतमस्थानशाखा प्रबन्धः। वर्षभरं विभिन्नकार्यक्रमैः अधिकतमस्थानानाम् सम्पर्कः साध्यते। स्वयंसेवकाः अधिकतमस्थानेषु शाखास्थापनाय प्रयत्नशीलाः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार