घटस्थापनया सह शारदीयनवरात्रप्रारम्भः
मुरादाबादम्, 22 सितम्बरमासः (हि.स.)। मातुः दुर्गायाः आराधनापर्व शारदीयनवरात्रः सोमवासरे घटस्थापनया सह आरब्धः। उत्तरप्रदेशस्य पीतलनगरी इत्याख्ये मुरादाबाद-जनपदे मन्दिरेषु गृहेषु च विधिविधानतः पूजार्चनया सह कलशस्थापना कृता। अद्यादारभ्य नवदिनानि गृहेषु
अति प्राचीन सिद्ध पीठ श्री काली माता मंदिर लालबाग में शारदीय नवरात्र के पहले दिन उमड़ी भक्तों की भीड़।


मुरादाबादम्, 22 सितम्बरमासः (हि.स.)। मातुः दुर्गायाः आराधनापर्व शारदीयनवरात्रः सोमवासरे घटस्थापनया सह आरब्धः। उत्तरप्रदेशस्य पीतलनगरी इत्याख्ये मुरादाबाद-जनपदे मन्दिरेषु गृहेषु च विधिविधानतः पूजार्चनया सह कलशस्थापना कृता। अद्यादारभ्य नवदिनानि गृहेषु मन्दिरेषु च मातुः आराधना विशेषरूपेण भविष्यति। श्रद्धालवः नवदिनानि पर्यन्तं मातुः उपवासं धारयित्वा फलाहारं गृह्णन्ति। महानगरे अतीव प्राचीनं सिद्धपीठं श्रीकालीमातामन्दिरं लालयामके भक्ताः दर्शनाय आगच्छन्ति। मन्दिरप्राङ्गणे नवदिवसीयो मेला आरब्धः।

श्रद्धालुभिः अद्य प्रातःकाले षड्वादनवनिवेशतः आरभ्य अष्टवादषट्निवेशपर्यन्तं शुभमूहूर्ते गृहमन्दिरेषु कलशस्थापना कृत्वा मातुः पूजार्चना कृता, उपवासः च धारितः। अपरे बहवः भक्ताः अभिजीतमूहूर्ते ११ वादनं ४९ निवेशतः आरभ्य मध्यान्हे १२ वादनं ३८ निवेशपर्यन्तं घटस्थापना अकुर्वन्। मन्दिरेषु अपि पुरोहितैः घटस्थापना कृता।

श्रीहरिज्योतिषसंस्थानस्य सञ्चालकः ज्योतिर्विदः पण्डितः सुरेन्द्रकुमारशर्मा अवदत्— शारदीयनवरात्रः अद्यादारभ्य आरब्धः, यः १ अक्टूबरदिने श्रीदुर्गानवम्या सह समाप्तिः भविष्यति। नवरात्रेषु मातुः दुर्गायाः नवविधाः स्वरूपाः पूज्यन्ते। अस्मिन् नवरात्रे तृतीयातिथिः द्विदिनं भविष्यति। अतः २४–२५ सितम्बरयोः उभयोः दिनयोः अपि मातुः चन्द्रहोरायाः उपासना भविष्यति।

पण्डितः सुरेन्द्रशर्मा पुनरपि अवदत्—अस्मिन् वर्षे नवरात्रस्य आरम्भः सोमवासरे जातः, अतः मातुः आगमनं गजे, यानि हस्तिनि, अभवत्। श्रीमद्देवीभागवतमहापुराणे उक्तं यत् यदा मातुः आगमनं गजे भवति तदा अतीव शुभं मन्यते। मातुः गजागमनस्य अर्थः अस्ति—कृष्यां वृद्धिः, देशे धनसमृद्धेः वर्धनं च दृश्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता