Enter your Email Address to subscribe to our newsletters
पटना, 22 सितंबरमासः (हि.स.)।
शारदीय नवरात्रस्य पावनं पर्व अद्य आरब्धम्। प्रातःकाले एव देशस्य सर्वेषु गृहेषु, मन्दिरेषु च पूजापण्डालेषु च कलशस्थापनया सह माता दुर्गायाः आराधना प्रारभ्यते। भक्ताः श्रद्धया विश्वासश्च सहितं घटस्थापनां कृत्वा व्रत-पूजनस्य आरम्भं कृतवन्तः। वातावरणं मातृ दुर्गायाः जयकारैः व्याप्तं जातम्, सर्वत्र भक्ति-उल्लासस्य च दृश्यते भावः।
नवरात्रे प्रथमदिनं माता शैलपुत्र्याः पूजायाः विशेषः महत्वः अस्ति। पुराणेषु उक्तम् – शैलराजस्य हिमालयस्य पुत्री इत्यतः तां शैलपुत्री इति सम्बोध्यते। माता शैलपुत्री वृषभे उपविष्टा एका हस्ते त्रिशूलं धारयन्ती, अपरहस्ते कमलपुष्पं धारयन्ती भक्तान् दर्शनं दत्तवती। तस्याः पूजनं कृत्वा साधकः स्थैर्यम्, शान्तिं च समृद्धिं च प्राप्नोति। भक्ताः उपवासं धृत्वा मन्त्रजापं, दुर्गासप्तशती पाठं, भजन-कीर्तनं च कृत्वा मातृं आराधयन्ति।
सम्पूर्णे नवदिने माता दुर्गायाः विभिन्नस्वरूपाणां पूजां कर्तुं प्रचलति।
प्रथमदिनं – शैलपुत्री
द्वितीयदिनं – ब्रह्मचारिणी
तृतीयदिनं – चन्द्रघण्टा
चतुर्थदिनं – कूष्माण्डा
पञ्चमदिनं – स्कन्दमाता
षष्ठदिनं – कात्यायनी
सप्तमदिनं – कालरात्रिः
अष्टमदिनं – महागौरी
नवमदिनं – सिद्धिदात्री
अन्तिमदिनं कन्यापूजनं हवनश्च सहितं अनुष्ठानं सम्पूर्णं भविष्यति।
मन्दिरेषु च पूजापण्डालेषु आकर्षक-सजावटां, वर्णविन्यासप्रकाशं च कृत्वा उत्सवः सुसज्जितः। प्रत्येकस्मिन् पण्डाले मातृ दुर्गायाः अद्भुतप्रतिमाः स्थापिता:। भक्ति-संगीतं, देवीगीतानि, मातृभजनानि च सम्पूर्णं वातावरणं आध्यात्मिकरङ्गेण व्याप्य दर्श्यते।
प्रशासनं अपि सुरक्षा-व्यवस्थां व्यापकां कृत्वा उत्सवस्य सम्यक् आयोजनाय कार्यम् अकरोत्। पण्डाले जनसङ्ख्या नियन्त्रितुं विशेषदलानि नियुक्तानि। सफाई-विद्युत् व्यवस्थायां च विशेषं ध्यानं प्रदत्तम्, येन श्रद्धालुभ्यः कदापि असुविधा न जायेत्।
शारदीय नवरात्रे श्रद्धालवः माता दुर्गायाः उपास्य स्वजीवने सुखं, शान्तिं, स्वास्थ्यं, समृद्धिं च कामयन्ति। भक्तजनानां श्रद्धा अस्ति यत् मातृ दुर्गायाः पूजया न केवलं दुःखानां निवारणं सम्भवति, किन्तु जीवनं सकारात्मकऊर्जया शक्त्या च परिपूर्णं भवति।
---------------
हिन्दुस्थान समाचार