Enter your Email Address to subscribe to our newsletters
डॉ. परिचय दासः
शारदीयनवरात्रस्य प्रारम्भः जातः। द्वितीयदिने अक्टूबरमासे दशहरा पर्व अस्ति। दशहरा इति विजयोत्सवः। अधर्मे अधिष्ठितं नैतिकं विनाशयितुं तथा सत्यम् असत्ये विजयं प्रदर्शयितुं दशहरापर्वः शताब्द्ययुगेभ्यः जीवितोऽस्ति। लङ्कानगरपराजये अयोध्यानन्दनस्य विजयस्य उत्सवः रामस्य विविधमूर्तीनां दर्शनं दत्ते। तत्र रामस्य मानवीयरूपं भारतीयजनानां कृते महानायकत्वं अस्ति। तेषां जीवनम् अत्यन्तं गभीरं सांस्कृतिकं पाठम् अस्ति।
एषा जीवनवर्णमालिका, यस्मिन् कोलः, किरातः, भीलः, वनवासी च समाविष्टाः सन्ति। तेषां उत्सवः केवलं भूतपूर्वसमारोहः न, किन्तु वर्तमानक्षणेषु श्रेष्ठतमं अभिव्यञ्जनं अस्ति। यथा—विपरीतानि परिस्थितीनि अनुकूलं करणम्, कालप्रबन्धनम्, मित्रविस्तारः, आकाङ्क्षाणां अतिरेकात् परिहारः, उद्देश्याय शक्तेः त्यागः, मित्राय बलदानं, शत्रोः अपि सत्कृत्य शिक्षणम्, समूहस्य गुणयुक्त नेतृत्वं व्यवस्थापनम्, सहयोगिनः संस्थापनम् च।
गिलहरी-से साहाय्यं लब्ध्वा, भीलनी-फलानि भक्ष्यं कृत्वा, हनुमानं सहचरं कृत्वा रामेभ्यः अन्योऽन्य आयामः प्राप्तः। विस्तीर्ण भारतीय-सांस्कृतिकपरंपरायाः विभिन्नस्तराणि गतिसञ्चालित घटकानि रामे सघनरूपेण सम्मिलन्ति।सत्तायाः विविधपक्षाः, कुटुम्बस्य सरस-नीरस प्रसङ्गाः, घात-प्रतिघाताः, निष्ठा-कृतघ्नता च, मानवस्य मानवीयतरं भवितुं महागाथा सूक्ष्मरीत्या प्रकटते, कदाचित् अप्रकटे च। अयं भारतीयजीवनानुभवः, यत्र राम-संबद्धाः कवितायाः पौराणिकता ऐतिहासिकतायां प्रवेशं कुर्वन्ति। रामकथायाः भाषा जनानां सरोकारात् जातं, अतः जनान् स्पृशति। ग्रामे रामलीला नास्ति इति न किञ्चिद्।मनुष्यत्वस्य लीला, मनुष्यस्य अधिकतरं भवितुं लीला च। अद्य मनुष्यः साइबरस्पेस् च पौराणिकयुगं च एकसाथ साधयति। उत्तर-आधुनिकता एतत् वर्तमानकालस्य अतीत-उपस्थिति इति वदति। मम मतम्—प्रत्येकः व्यक्ति स्वमाङ्गल्यं स्वयं रचति। यथार्थात् परम्। प्रत्येक यथार्थं खण्डितं, आंशिकं च। सृजन-संहारशक्तयः प्रत्येकयुगेऽस्ति। रामस्य आगमनस्य अर्थः—सृजनस्य सृजनं, दु:शीलस्य संहारः।अद्यापि सृजनात्मक उत्कर्षस्य मागल्य-नियोजनं अस्ति। अतः श्रेष्ठतायाः उपायाः रूपांतरिताः, किन्तु परिणामाः, आयामाः च लगभग तैव। दुर्गायाः गतिशीलतया सृजन-संहारस्य संतुलनं प्राप्तम्। अतः राम-शक्तिपूजायाः अर्थः—सृजनस्थापनाय प्रतिक्रमणम्। अन्ते, अस्माकं समाजः सृजन-चुनौतिं स्वीकर्तुं समर्थः। अद्यापि आतंक, अशिक्षा, भुखमरी, दरिद्रता, तनाव, सम्बन्धहीनता च नवसंघर्षेण परिवर्तने प्रयत्नशीलम्।
यदा युगस्य संस्कृति, तस्य मूल्याः नवीनेषु शक्तिषु, अनुसन्धानिषु, विचारेषु समस्यायाः स्वीकारं न कुर्वन्ति, तदा सभ्यता संकटग्रस्ता। किन्तु भारतीयमनः स्वसृजनात्मक-सांस्कृतिकस्रोतं, क्लासिक-सौन्दर्यशास्त्रं च अवगन्तुं, सकारात्मकांशं धारयितुं समर्थः।
रामप्रसङ्गस्य आधारे कथां गभीरतया विशदीकृत्य पश्येदपि, अनेकानि तत्वानि प्रकटन्ते। यथा—सूर्यस्य महत्वम्। रामस्य व्यक्तित्वं सूर्याभासेन आलोकितम्। पदार्थः केवलं रूपांतरितः। शक्ति अपि रूपांतरिता। आत्मनः मृत्यु नास्ति। कविः वाल्मीकि सूक्ष्मता सहितं रामं नायकं निर्मितवान्। व्यासः वाल्मीकिन् अनुवर्त्य, कालिदासः व्यासं अनुसृत्य। अन्ये कालिदासात् प्रेरिताः। राम-संबद्धसाहित्यं अन्तर्विषयकं नवायामं दत्ते, किन्तु अन्यशास्त्राणां उपज्ञानं न।
रामस्य जीवनं अंततः कविता एव। कवितायाः साहित्यिकता, लोकवृत्तिश्च रामोऽद्यापि सर्वैः आलोकितः। सर्वे स्वस्वरामं अन्तःसृजितवन्तः। रामस्य नायकत्वं सहमति-असहमतिं अतिक्रान्तम्। रामं केवलं ‘नैतिक’ मूलरुपायां बध्नीत—वृहत्तां सीमितम्। तेषां व्यक्तौ सम्बन्धछाया नवीनरूपं गृह्णाति। प्रारम्भिकजीवने सत्तायाः त्यागः अद्वितीयः दृश्यते। सर्वत्र रामं यथार्थतया सिद्ध्यर्थं आग्रहः साहित्यस्य बहुवचनात्मकतया विरुद्धः। रामस्य चरित्रं कविना निर्मितम्, किन्तु समाजे प्रत्येक व्यक्ति स्व-स्वरूपेण अन्तर्भूतम्। समयसापेक्षं रामस्य छायारूपं परिवर्तितम्।राम अद्यापि भारतीयजनस्य उत्कृष्टप्रतीकः। तेषु मानवजिजीविषाया सर्वप्रज्ञाः। वनेषु, पर्वतेषु, पठारेषु, सागरेषु, नद्योः, क्षेत्रेषु, ग्रामेषु, महानगराणां फुटपाथेषु, झोपड़-पट्टिषु च मानवविस्तारः। सर्वे स्वसंघर्षं अन्तःसंघर्षं च। सर्वे दंतकथाः, आख्यानानि, श्रुतयः च धारयन्ति। किन्तु एते तेषां अन्तःस्वभावस्य संवेदः, ऑब्सेशन न।राम अस्माकं मानवीयतायाः सहजता, सम्बन्धमयता, तेजस्विता, आभामयता च अविस्मरणीयगाथा। एकस्य स्थाने अनेकबलः, विकेन्द्रीकरणे प्रकाशः। आवश्यकभाषा, आवश्यककर्म, जनसंपर्कः च रामं व्यापकायामं दत्ते।
(लेखको, नामचीन ललित निबंधकारो वर्तते।)
हिन्दुस्थान समाचार