Enter your Email Address to subscribe to our newsletters
- ईश्वर शरणस्नातकोत्तमहाविद्यालये सार्थक भविष्यं नीडोनॉमिक्स ज्ञानं प्रत्याधारितं प्रशिक्षणम्
प्रयागराजः, 22 सितंबरमासः (हि.स.)।भविष्यं सार्थकत्वेन बोधयितुं वयं स्वयमेव नीडोनॉमिक्स् स्कूल ऑफ् थॉट् (NST) इत्यस्य ज्ञानाधारे स्थितुं आवश्यकं इति मतं नीडोनॉमिक्स् स्कूल ऑफ् थॉट् इत्यस्य प्रवर्तकस्य त्रिवारं कुलपतित्वं कृतवन्तः कुरुक्षेत्रविश्वविद्यालयस्य सेवाविरतप्रोफेसरः मदनमोहनगोयलमहाभागस्य।सोमवासरे ते यूजीसी–मालवीय मिशन–टीचर् ट्रेनिङ्ग् सेन्टर् (MMTTC) इत्यनेन, ईश्वरशरण–पि.जी.–कालेजस्य आयोजनकृत रिफ्रेशर् कोर्स्–कार्यक्रमे प्रतिभागिनः सम्बोधितवन्तः।
ते “भविष्याय नीडोनॉमिक्स् : अनुसंधानम्, लचील्यं च नवीकरणं च” इत्यस्मिन् विषये अभ्यधुः— अनुसंधानं, लचील्यं (resilience), नवीकरणं च गीता–प्रेरित–नीडोनॉमिक्स्–सिद्धान्तैः संचालितव्यं यत् आवश्यकाधारितं नैतिकं सततं च आर्थिकदृष्टिकोणं भवति।
लाभकेन्द्रितपरम्परागत–आर्थिक–मॉडलानां आलोचनां कृत्वा न्यूनतमभोगस्य, मूल्याधारित–शिक्षायाः, आत्मनिर्भरत्वस्य, सततशासनस्य च आवश्यकतां प्रकाशयामास।
प्रोफेसरः गोयलः डिजिटलनैतिकतायाः (यथा AI–शासनं, डेटा–गोपनीयता, समावेशिता च) वर्धमानं महत्वं अपि निर्दिदेश।ग्रीडोनॉमिक्स् (लालसाया अर्थशास्त्रः) तः नीडोनॉमिक्स् (आवश्यकतानां अर्थशास्त्रः) इति परिवर्तनस्य आवश्यकता विषये बलं दत्त्वा तैः युवा–शोधकान् उद्दिश्य उक्तं— “भवन्तः नीडोनॉमिक्स्–सन्देशवाहकाः भूत्वा एतत् समुदायस्य सतत–विकासे प्रयोक्तव्यं” इति।
सत्रस्य अध्यक्षता कार्यक्रमनिदेशकः महाविद्यालयप्राचार्यः प्रो. आनन्दशंकरसिंहः अकुर्वन्।डॉ. वेद–मिश्रः प्रो. एम. एम. गोयलमहाभागं स्वागतवान्, तस्य योगदानं मान्यं कृत्वा सम्मानपत्रं च दत्तवान्।
महाविद्यालयस्य पी.आर्.ओ. डॉ. मनोजकुमार–दूबे महोदयेन प्रकाशितं यत्— भारतीयज्ञानप्रणाल्याः पुनर्कल्पनायाम् गीता–प्रेरित–नीडोनॉमिक्स् भूमिकां रेखांकयन् प्रो. गोयलः अवदत्—“सर्वे हितधारकाः Street–Smart (सरलाः, नैतिकाः, क्रियाशीलाः, उत्तरदायिनः, पारदर्शिनश्च) भवितुमर्हन्ति।”
महाभारतस्य प्रसङ्गं कुर्वन् तेन उक्तं— यत्र भगवद्गीता षष्ठे पर्वणि वर्तते, तत्र अनु–गीता चतुर्दशे पर्वणि दृश्यते, यस्याम् ३६ अध्यायाः, १०४० श्लोकाः च सन्ति, भगवद्गीतायां तु १८ अध्यायाः, ७०० श्लोकाः च।
---------------
हिन्दुस्थान समाचार