बलरामपुरम् : प्रथम अक्टूबर-दिसम्बरतः आरभ्य विना शिरस्त्राणं द्विचक्रयानं चालकानां पेट्रोलं न दास्यते, सञ्चालकेभ्यः आदेशः प्रकाशितः
बलरामपुरम्, 22 सितम्बरमासः (हि.स.)। छत्तीसगढस्य बलरामपुरजनपदे द्विचक्रयानचालकान् स्वसुरक्षायै शिरस्त्राणधारणं कर्तुं, मार्गदुर्घटनाभ्यः जायमानस्य जनधनहान्याः नियन्त्रणाय च निरन्तरं जनजागरणकार्यक्रमाः आयोज्य प्रजाः जागरूकाः क्रियन्ते। यातायातनियमभङ्गि
कलेक्टर एवं जिला दण्डाधिकारी राजेन्द्र कटारा


बलरामपुरम्, 22 सितम्बरमासः (हि.स.)। छत्तीसगढस्य बलरामपुरजनपदे द्विचक्रयानचालकान् स्वसुरक्षायै शिरस्त्राणधारणं कर्तुं, मार्गदुर्घटनाभ्यः जायमानस्य जनधनहान्याः नियन्त्रणाय च निरन्तरं जनजागरणकार्यक्रमाः आयोज्य प्रजाः जागरूकाः क्रियन्ते। यातायातनियमभङ्गिनः वाहनचालकाः प्रति प्रवर्तनक्रिया अपि क्रियते।

अस्य कृते मण्डलस्य सर्वेभ्यः पेट्रोलपम्पसञ्चालकेभ्यः आदेशः प्रदत्तः यत् ये द्विचक्रयानचालकाः सुरक्षात्मकमुपायं (शिरस्त्राणं) न धारयन्ति, तेषां प्रति पेट्रोलं अन्यं च उपयोग्यं इन्धनं न प्रदेयम्। प्रभावीक्रियान्वयनाय पेट्रोलपम्पपरिसरे सूचना-पटलं स्थापयितव्यं च। आदेशस्य उल्लङ्घनं कुर्वतां पेट्रोलपम्पसञ्चालकानां विरुद्धं विधिप्रकारेण कार्यवाही अपि भविष्यति इति प्रस्तावः प्राप्तः।

एतस्मिन् सम्बन्धे जनपदाध्यक्षः–मण्डलादण्डाधिकारी च राजेन्द्र कटारा, भारतीयनागरिकसुरक्षासंहितायाः 2023 तः धारा 163 अन्तर्गतं प्रदत्ताधिकारान् प्रयुज्य, 01 अक्टुबर-मासात् आरभ्य ये वाहनचालकाः शिरस्त्राणं विना द्विचक्रयानं वहन्ति, तेषां प्रति कस्यापि पेट्रोलपम्पसञ्चालकस्य हस्तात् इन्धनम् उपयोग्यं च इन्धनं न प्रदेयम्। आकस्मिकचिकित्सासेवा, धार्मिकपगडीधारणं कुर्वन्तः जनाः च अस्मात् नियमात् अपवादः।

कलेक्टरकटारः सर्वेषां इन्धनपम्पसञ्चालकानां प्रति आदेशं दत्तवान् यत् पम्पपरिसरे नो हेल्मेट् – नो पेट्रोल् इति स्पष्टं सूचनापट्टं अनिवार्यतया स्थापनीयम्। आदेशस्य उल्लङ्घनस्य कृते इन्धनपम्पसञ्चालकानां विरुद्धं भारतीयन्यायसंहितायाः अधीनं विधिप्रकारेण दण्डात्मकक्रिया भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता