Enter your Email Address to subscribe to our newsletters
लखनऊ, 22 सितंबरमासः (हि.स.)।हिंदूधर्मस्य पवित्रतमः उत्सवः शारदीयनवरात्रं सोमवासरे प्रारब्धम्। उत्तरप्रदेशराजधानी लखनऊ-नगरं सहितानि सर्वाणि जनपदानि देव्यमन्दिराणि शक्तिपीठानि चात्र देव्याः प्रथमस्वरूपायाः शैलपुत्र्याः पूजाऽर्चना कृता। नवरात्रोत्सवे नवदिनपर्यन्तं नगरस्य मन्दिराणि चतुर्विंशतिघण्टासु अपि उद्घाटितानि भविष्यन्ति। सुरक्षा-दृष्ट्या मन्दिरप्राङ्गणे मेले च सीसीटीवी-कैम्राणि अतिरिक्तपुलिसबलं च नियुक्तम्।
उत्तरप्रदेशराजधानीलखनऊ-नगरस्य चन्द्रिकादेवी-मन्दिरे, कालीबाडी-मन्दिरे, मीरजापुरी विंध्यवासिनीदेवी-मन्दिरे, बलरामपुरस्य देविपाटनमन्दिरे, सीतापुरेऽनसूयादेवी-मन्दिरे, प्रमुखे ललितादेवी-मन्दिरे (यत् नैमिषारण्ये स्थितं ५१ शक्तिपीठेषु एकम्), फूलमतीमातामन्दिरे, सहारनपुरे शाकुम्भरीदेवी-मन्दिरे, कानपुरस्य घाटम्पुरे कुष्माण्डादेवी-मन्दिरे, गोरखपुरे तरकुल्हादेवी-मन्दिरे, मथुरायां वैष्णोदेवी-मन्दिरे, वाराणस्यां माता-शैलपुत्री-मन्दिरे, माता-कालरात्रि-मन्दिरे च अन्येषु च जनपदेषु प्राचीनेषु देव्यमन्दिरेषु शक्तिपीठेषु च देव्या: प्रथमस्वरूपायाः शैलपुत्र्याः पूजाऽर्चना मंगलारात्रिः च निरवर्तन्त।
अस्मिन् पावने अवसर एव भक्तानां विशेषः उत्साहः दृश्यते स्म। रविवासरस्य निशायामेव मन्दिरेषु भक्तानां भीड् अभवत्। सोमवासरे प्रातःकाले मातुः पटो उद्घाटिते सति, श्रद्धालवः कतारासु स्थित्वा क्रमशः मातरं दृष्ट्वा परिवारस्य कुशलं मंगलं च प्रार्थितवन्तः। स्त्रियः गृहेषु कलशस्थापनां कृतवत्यः।
सुरक्षाव्यवस्था चाकचौबन्दा, सादिवेषे पुलिसजनाः नियुक्ताः
नवरात्रोत्सवस्य सन्दर्भेण उत्तरप्रदेशे सर्वेषु देव्यमन्दिरेषु शक्तिपीठेषु च काठिन्येन सुरक्षा-व्यवस्था कृता। मन्दिरप्राङ्गणात् मेलाक्षेत्रपर्यन्तं सीसीटीवी-कैम्रैः पर्यवेक्षणं क्रियते। हारहरणं, उपद्रवः, स्त्रीणां प्रतिश्रवणं च निवारयितुं सादिवेषे महिला-पुलिसपुरुषाः नियुक्ताः।
उल्लेखनीयम् यत् मुख्यमन्त्री योगी आदित्यनाथः गतदिनेभ्यः सभासु शारदीयनवरात्र-दशहरा-दीपावलिषष्ठीपूजा इत्यादीनि उत्सवाः शान्तिपूर्वकं सम्पन्नानि भविष्यन्ति इति जनपदप्रशासनं पुलिसप्रशासनं च आदेशं दत्तवान्। सः उक्तवान् यत्, उत्सवेषु उपद्रवकरिणः जनाः यदि दृश्येरन् तर्हि पुलिसैः कठोरतया व्यवहारः कार्यः।
---------------
हिन्दुस्थान समाचार