Enter your Email Address to subscribe to our newsletters
भोपालम्, 22 सितंबरमासः (हि.स.)। मध्यप्रदेशे वायुमानः पुनः परिवर्तनाय सज्जः। आगामि त्रयः दिनेभ्यः प्रदेशस्य बहुषु भागेषु लघु वर्षा प्रवर्तते। किन्तु २५ तः २६ सितम्बरपर्यन्तं वायुमानस्य स्वरूपः पूर्णतया परिवर्तिष्यति च तीव्रवर्षा आरभ्यते। ततः अनन्तरं क्रमेण प्रदेशात् मान्सूनस्य प्रतिप्रवेशः स्पष्टः भविष्यति। अधुना भोपाल, इन्दौर, जबलपुरादीनि च अनेकेषु जिल्हेषु लघु वर्षायाः सम्भावना अस्ति।
सोमवासरे राजधानी भोपाल नगरि प्रातःकालाद् आरभ्य सूर्यप्रकाशः व्याप्तः। तथापि आर्द्रता एवं उमसात् वायुमानं सन्नद्धतया स्पृष्टम्। उल्लेखनीयं यत् रविवासरे नर्मदापुरम्, उज्जैनम्, मंडलम्, नरसिंहपुरं च १५ तः अधिकेषु जिल्हेषु लघु वर्षा अभवत्। भोपालनगरस्य कोलार्, कलियासोत् तथा भदभदा जलाशयानां द्वाराः उद्घाटिताः। राजधानी भोपालमध्ये गत २४ घण्टाभ्यन्तरे तीव्रसूर्यप्रकाशः लघु उमसश्च जातः, ततः वायुमानं परिवर्तनं दृष्टम्। उज्जैनमध्ये दिवसभरं उमसः सूर्यप्रकाशश्च जनान् क्लेशयत्, किन्तु सायं समये नभः मेघैः आच्छादितः, तीव्रवर्षा जनानां राहतिं दत्तवती।
वायुमानविज्ञानविभागानुसार सोमवासरे च मङ्गलवासरे च लघु वर्षा सम्भवति। किन्तु २५ सितम्बरारभ्य बंगालखाडीमध्ये न्यूनदाब क्षेत्रस्य सक्रियतायाः सम्भावना अस्ति, यतः मध्यप्रदेशे तीव्रवर्षायाः आरम्भः भविष्यति। अस्य प्रणाली द्वौ त्रयोः दिनानि प्रभावं दर्शयितुं शक्नोति, ततः अनन्तरं मान्सूनस्य प्रस्थानं आरभ्यते।
प्रदेशे मान्सूनः १६ जून् दिनाङ्के प्रवेशितः, ततः अद्यपर्यन्तं औसतन ४३.८ इञ्च वर्षा अभवत्। सामान्यतः ३६.३ इञ्च वर्षा भवेत् इत्यास्मिन प्रदेशे मान्सूनी कोटा पूर्णः स्यात्। अतः अपेक्षात् अधिकं ७.५ इञ्च वर्षा अतीतवती।
ग्वालियर्-चंबलसंभागे मान्सूनः प्रचण्डं वर्षितः। अत्र अष्टौ जिल्हानि—ग्वालियर्, शिवपुरी, गुना, अशोकनगर, भिंड, मुरैना, दतिया, श्योपुर—सामान्यतया अधिकं वर्षा प्राप्तवती। पूर्वभागे यथा जबलपुर्, रीवा, सागर्, शहडोलसंभागे प्रारम्भादेव तीव्रमान्सूनी प्रणाली सक्रिया अभवत्, यतः बहुषु जिल्हेषु बाढवत्स्थितिः जातवती। छतरपुर्, मंडल, टीकमगढ्, उमरिया इत्यादिषु जिल्हेषु तीव्रवर्षा नद्यः च उफानात् क्लेशः जातः।
अपरपार्श्वे इन्दौरसंभागे आरम्भः दुर्बलः आसीत्, अतः सामान्यवर्षायाः आशंका अभवत्। किन्तु सितम्बरमासे जातः तीव्रवर्षा इन्दौरमध्ये सामान्यवर्षा कोटं पूर्णम् अकरोत्। तथापि बड़वानी, खरगोन, खंडवा इत्यादिषु जिल्हेषु अवस्था अद्यापि दुर्बला। उज्जैनसंभागे अपि अवस्था संतोषजनकं नास्ति, शाजापुर् अद्यापि न्यूनवर्षितमासु द्वितीयं स्थानं धारयति।
विशेषज्ञाः वदन्ति यत् सितम्बरमासस्य अन्तिमसप्ताहे जातः वर्षा खरीफ् फसलेषु वरदानरूपः भविष्यति। सोयाबीन, धानम्, मक्का इत्यादिषु फसलेषु अन्तिमसिंचनं सम्पद्यते। यत्र अधिकं वर्षा भविष्यति, तत्र कटाई विलम्बं प्राप्नोति। मान्सूनस्य प्रस्थानं अक्टूबरमासस्य प्रथमसप्ताहात् आरम्भं कथ्यते।
---------------
हिन्दुस्थान समाचार