Enter your Email Address to subscribe to our newsletters
बनासदुग्धालये महिला सभासद वार्षिकस्य 50 लक्ष रुप्यकेभ्योऽधिकराशेः दुग्धं संगृह्य आर्थिकरूपेण सक्षमा
गांधीनगरम्, 22 सितंबरमासः (हि.स.)।नवरात्रिपर्व मातृशक्तेः नव रूपाणां पूजायाः पर्व, या नारीशक्तेः प्रतीकम् अस्ति। अद्य स्त्रियः सर्वेषु क्षेत्रेषु अग्रणी भवन्ति। प्रधानमन्त्रिणा नरेन्द्र मोदी अपि स्त्रीणां नेतृत्वे विकासे जोरं दत्तवान्। बनास् डेयरीमध्ये महिला-सभासदाः वार्षिकं पञ्चाशत् लक्षं रूप्यकाणि अतिक्रान्तदुग्धं समर्प्य आर्थिकरूपेण समर्थाः जाताः।
राज्यसूचनाविभागेन स्ववक्तव्ये उक्तम्—गुजरातदेशे अपि स्त्रियः विविधेषु क्षेत्रेषु प्रगतिं कुर्वन्ति। विशेषतः राज्यस्य पशुपालनक्षेत्रस्य विकासे स्त्रियः प्रमुखं योगदानं दत्तवत्यः। अद्य गुजरातदेशस्य लक्षाणि महिला-पशुपालिकाः डेयरी-सहकारीसमितीनां नेतृत्वं कुर्वन्ति, उत्तमा आयः प्राप्नुवन्ति, स्वसमाजेषु च परिवर्तनं आनयन्ति।
कच्छजिलस्य मुंद्रा-तहसील-पत्रीग्रामे सोनलबेन गोयलः मासिकं ₹1,75,000 अर्जयन्ति। सा उक्तवती—“एकस्मिन्काले मम गृहे त्रयः दुधारूपशवः आसीत्, मासिकं १२,००० रूप्यकाणि आयास्य मम अभवत्। अद्य राज्यसर्वकारस्य साहाय्येन मासिकं 1,75,000 रूप्यकाणि आयास्यामि। प्रधानमन्त्रिणा मोदी कृषक-पशुपालकयोः दोगुणं आयस्य स्वप्नं संवृण्वन्तः, यत् मम कृते वास्तव्यम् अभवत्।”
सा राज्यसर्वकारस्य स्वरोजगार-पशुपालनव्यवसायाय पञ्चाशत् दुधारूपशूनां दुग्ध-फार्मस्थापनसाहाय्ययोजनया आर्थिकरूपेण स्वतंत्रा, सशक्ता च जाताः। न केवलं सोनलबेन, किन्तु राज्यस्य सहस्रं स्त्रियः अद्य डेयरी-सहकारीमंडलानां नेतृत्वं कुर्वन्ति, लाखाणि रूप्यकाणि आयास्य च प्राप्नुवन्ति। अस्य श्रेयः तदा-कालीन-मुख्यमन्त्री, प्रधानमन्त्री मोदी, येषां उल्लेखनीयप्रयत्नैः गुजरात-मुख्यमन्त्री श्री भूपेन्द्र पटेल दृढगत्या अग्रे सम्प्रवर्तयन्ति, इत्यस्मात् अद्य गुजरातदेशे लक्षाणि स्त्रियः पशुपालनक्षेत्रे सक्रियं योगदानं कुर्वन्ति।
गुजराते दुग्ध-पशुपालनक्षेत्रे स्त्रियः भूमिकायाः उल्लेखनीयता—गतवर्षद्वयो दशकयोः मध्ये स्त्रियाणां कृते डेयरी-उद्योगः आर्थिकस्वतन्त्रता, सशक्तीकरणं च महत्त्वपूर्णं माध्यमं जातम्। एते स्त्रियः स्वकुटुम्बस्य अर्थव्यवस्थां दृढां कुर्वन्ति, परिवाराय स्वास्थ्यं शिक्षां च सुनिश्चितवन्ति। महिला-दुग्धउत्पादकमंडलाः स्त्रियाः च राज्ये विभिन्नायोजनाभ्यां आर्थिक-सामाजिकस्थितिं दृढां कृतवन्ति।
अद्भुतं यत् पशुपालन-दुग्धउत्पादनकार्येषु स्त्रियाः लगभग ७०% योगदानं ददन्ति। राज्ये २१,००० तात्पर्यम् अधितर-मंडलिषु लगभग ४,९८६ महिला-निर्देशितमंडलाः सन्ति। गुजरात-पशुपालनक्षेत्रे स्त्रियैः संचालित डेयरी-कोऑपरेटिव्, स्वयं-सहायता-समूहाः च उल्लेखनीयाः। राज्ये कुल २१,००० दुग्धउत्पादकसहकारीमंडलाः सन्ति, येषु ४,९८६ महिला-निर्देशितमंडलाः सन्ति। राज्ये ३२ लक्षातीत-सभासदेषु १० लक्षातीत महिला-सभासदाः सन्ति। बनास् डेयरीमध्ये यत्र प्रतिदिनं लगभग १ करोड लिटर दुग्धं जमा भवति, तत्र अपि महिला-पशुपालिकानां योगदानं उल्लेखनीयम्।
ए-हेल्प् योजनायाः अन्तर्गत स्वयं-सहायता-समूहस्य स्त्रियः विशेष प्रशिक्षणं प्राप्नुवन्ति। राज्यसरकारा विभिन्न-योजनाभ्यां प्रशिक्षण-कार्यक्रमैः डेयरी-पशुपालनक्षेत्रे स्त्रियः आत्मनिर्भराः करोतिः। केन्द्रसरकारा ए-हेल्प् योजनायाः अन्तर्गत स्वयं-सहायता-समूहस्य स्त्रियः पशुपालनकार्येषु प्रशिक्षणं प्राप्नुवन्ति। एतस्मिन कृमिनाशकौषधदानं, पशुपालनविभागस्य योजनाप्रचारं, पशुधनगणनां, ईयर-टैगिंग् च सम्मिलन्ति। गुजराते लगभग ४८० पशुसख्याः आरएसईटीआई (ग्रामीण-स्वरोजगार-प्रशिक्षण-संस्थानम्) मध्ये विशेष प्रशिक्षणं प्राप्य ए-हेल्प् रूपेण सुसज्जाः।
दशवर्षेषु पशुपालनक्षेत्रे स्त्रियाः भागीदारी अभूतपूर्व वृद्धि—गत १० वर्षेषु पशुपालनविभागस्य योजनायाः लाभं प्राप्नुवन्ती स्त्रियाणां संख्या वृद्धिं अनुभवति। २०१४–१५ मध्ये केवलं ८०५ स्त्रियः वित्तीयसहाय्यं लब्धवत्याः, २०२४–२५ मध्ये ४२,३३७ महिला-लाभार्थिनः वित्तीयसहाय्यं प्राप्नुवन्ति। गत १० वर्षेषु कुल २.१४ लक्षातीत स्त्रियः पशुपालन-योजनाभ्यः लाभं प्राप्तवत्यः। पूर्वं स्त्रियः केवलं गृहे कार्यं कुर्वन्ति पशुपालनं च आचरन्ति, किन्तु अद्य वैज्ञानिकरीत्या पशुपालनव्यवसायः, सरकारस्य प्रोत्साहक पुरस्कारयोजनाः च कारणं स्त्रियाः सामाजिक-प्रतिष्ठां अपि लब्धवन्तः।
गुजराते महिला-पशुपालिकानां योगदानाय राष्ट्रियस्तरे मान्यता—प्रदेशस्य महिला-पशुपालिकाः डेयरी-पशुपालनक्षेत्रे योगदानाय राष्ट्रीयस्तरे मान्यता प्राप्तवन्तः। भारतस्य दुग्ध-उद्योगे प्रतिष्ठितं ‘गोपालरत्न् अवॉर्ड्’ २०२१ मध्ये मोंघीबेन वर्धसिंह राजपूत, २०२२ मध्ये सोनलबेन नारणभाई गोयल, २०२३ मध्ये बृंदा सिद्धार्थ शाह इत्येभ्यः प्रदत्तम्। राज्यस्तरे ‘श्रेष्ठ-पशुपालक-पुरस्कार’ स्त्रियाः प्रेरयति।
दुग्ध-पशुपालनक्षेत्रे स्त्रियः सशक्ताः भूत्वा गुजरातसरकारा ग्राम्य-अर्थव्यवस्थायै गतीं दत्तवती, राज्यस्य दुग्ध-क्रान्त्यां स्त्रियः अग्रसारं कुर्वन्तः राष्ट्रियस्तरे अद्वितीयं उदा
हरणं स्थापयन्ति।
---------------
हिन्दुस्थान समाचार