तञ्जावूर–नगरे शि धारयन्त्यः महिलाः सम्मानिताः च पुरस्कृताः च अभवन्
तंजावुरम्, 22 सितंबरमासः (हि.स.)। तमिळनाडुराज्यस्य तञ्जावूर–नगरे एकया निजी–संस्थया जनानां प्रति सड़क–सुरक्षायाः विषये जागरूकता–निमित्तं कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे शिरस्त्राणं धारयित्वा द्विचक्र–यानं चलयन्त्यः महिलाः पुरस्कारैः सम्मानिताः
तंजावुर में हेलमेट पहनने वाली महिलाओं को मिठाइयाँ और पुरस्कार मिले


तंजावुर में हेलमेट पहनने वाली महिलाओं को मिठाइयाँ और पुरस्कार मिले


तंजावुरम्, 22 सितंबरमासः (हि.स.)। तमिळनाडुराज्यस्य तञ्जावूर–नगरे एकया निजी–संस्थया जनानां प्रति सड़क–सुरक्षायाः विषये जागरूकता–निमित्तं कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे शिरस्त्राणं धारयित्वा द्विचक्र–यानं चलयन्त्यः महिलाः पुरस्कारैः सम्मानिताः अभवन्।

ज्योति–नाम्नः संस्थायाः सदस्यैः ‘स्वीयायां बाइक्–याने शिरस्त्राणं धारयितुं न विस्मरन्तु’ इति नारस्य अधीनं जागरूकता–कार्यक्रमः कृतः। कार्यक्रमस्य समये तञ्जावूर–अट्रुपालम् मार्गेषु हेल्मेट् धारयन्त्यः द्विचक्र–वाहनं वहन्त्यः 50 अधिकाः महिलाः सन्मानपूर्वकं स्थगिताः आसन्, डफली–वाद्येन तेषां स्वागतं कृतम्। तेषां कृते चन्दनं केसरं च अर्पितम्।

महिलाभ्यः प्रत्येकं 1–ग्राम–चाँदी–मुद्रा, रेशमी–साड़ी, अर्ध–किलो–मिष्टान्नं, चॉकलेट्, अन्य–उपहाराश्च प्रदत्ताः। पुरस्कार–वितरणानन्तरं महिलाः एकस्मिन् पेट्रोल–पम्पे नीताः, तत्र प्रत्येकस्य कृते 1–लीटरं पेट्रोलं निःशुल्कं दत्तम्। महिलाभिः उपहाराः हर्षेण स्वीकृताः।

ज्योति–संस्थायाः संस्थापकः अस्मिन् अवसरि अवदत् यत् शिरस्त्राणं विना द्विचक्र–यानं चलयितुं न युक्तम्। आरक्षकैः दण्ड–दायनस्य भीत्या न, अपि तु स्वस्य, स्व–कुटुम्बस्य च प्राण–रक्षणाय सर्वैः जिम्मेदारीपूर्वकं शिरस्त्राणं अवश्यं धारयितव्यम्।

अस्य आयोजनस्य सर्वव्यवस्था निजी–संस्थायाः सचिवः प्रभुराजकुमारः, प्रबन्धिका ज्ञानसुन्दरी, प्रशासनिक–सहायिका कुगनेश्वरी, अधीक्षकः कल्याणसुन्दरम्, स्वयंसेविका आरती, अन्ये च जनाः अकुर्वन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता