Enter your Email Address to subscribe to our newsletters
कारागारात् निर्गत्य आजम् खान स्वसमर्थकैः अभिवादनं प्राप्तवान्।विमोचनानन्तरं आजम् खाँ स्वपुत्रैः सह रामपुरं प्रति प्रस्थानम् अकरोत्।
सीतापुरम्, 23 सितंबरमासः (हि.स.)। समाजवादी-पक्षस्य कद्दावर नेता आजम् खान मंगलवासरे २३ मासानन्तरं कारागारात् विमुक्तः। स्वपुत्रैः सह कारागारात् निर्गत्य तेन हस्तैः सम्प्रेषयन् समर्थकैः अभिवादनं कृतम्, ततः रामपुरं प्रति प्रस्थानम् अकुर्वत्।
समाजवादी-पक्षस्य प्रमुख मुस्लिमनेता आजम् खान विरुद्धं पूर्वे बहवः आरोपाः अभिवृद्धाः आसन्। प्रयागराज-उच्चन्यायालयात् अनेकेषु मामलोऽस्मिन् मुक्तिं लब्ध्वा, तेषु जमानतलाभानन्तरं सोमवासरे तस्य विमोचन-पथः स्पष्टः अभवत्। मंगलवासरे तस्य पुत्राः समर्थकैः सह तं गृहीत्वा सीतापुर-कारागृहं आगतवन्तः। आजम् खाँ प्रायः २३ मासान् सीतापुर-कारागारे बद्धः आसीत्।
अद्य प्रातः ७ वादने एव विमोचनं साधितुं अपेक्षितम् आसीत्, किन्तु सीतापुर-कारागृह-प्रशासनात् उक्तं यत् तस्य उपरि चलन्ते एकस्य प्रकरणस्य दण्डः न अददात्। तस्मात् विमोचन-प्रक्रियायाम् विलम्बः अभवत्। प्रातः १० वादने न्यायालयस्य आरम्भानन्तरं सम्बन्धित प्रकरण-दण्डः दत्तः। ततः न्यायालयेन सीतापुर-कारागृह-प्रशासनं सूचितम्, तेन आजम् खाँ चतुर्दश वादनेपर्यन्तं विमुक्तः।
कारागारात् बहिः समर्थक-जनसङ्गमः
आजम् खान इत्यस्य विमोचनस्य समाचारः सोमवासरे रात्रौ सर्वत्र व्याप्तः। मंगलवासरप्रभाते रामपुर, मुरादाबाद, ग़ाज़ियाबाद, बरेली, शाहजहाँपुर, लखनऊ, कानपुरादीनि जनपदात् बहवः समर्थकाः कारागारात् पुरतः आगतवन्तः। किञ्चित् समर्थकाः तथा सपा-नेतारः सोमवासररात्रौ सीतापुरे विभिन्न होटेल्स् मध्ये स्थितवन्तः। अस्य कारणेन सीतापुर-आरक्षकाः सतर्काः, जनपदात् आगतानां विषये सूचनां सङ्गृह्य रात्रौ सम्पूर्णतः निरीक्षणम् अकुर्वन्।
मंगलवासरे प्रातः ५ वादनेऽपि दर्जनानि वाहनानि कारागार-मार्गे कतारात्मकं स्थितानि। दुर्गापूजा च बालकानां विद्यालय-यात्रा समयः च इति कारणेन आरक्षकेण शान्तिं रक्षयितुं द्वार-पार्श्वे स्थिताः सर्वे जनाः तत्रात् अपसारिताः। प्रातःकालात् विमोचनपर्यन्तं च पर्याप्तं पुलिस-बलं कारागारपरिसरे उपस्थितम्।
उच्चन्यायालयेन मुक्तेः पूर्वसूचना:
किञ्चित् सप्ताहपूर्वं उच्चन्यायालयात् आजम् खाँ अनेक मामलोऽस्मिन मुक्तिं लब्ध्वा तस्य विमोचनस्य अवरोधाः आरभ्यन्ते। आजम् खान विरुद्धं १०० तः अधिकं मामलाः अभिलेखिताः, येषु केवलं रामपुर-जनपदे ९३ प्रकरणानि सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता