उत्तरप्रदेशे सीतापुरकारागृहात् २३ मासानन्तरं समाजवादीपक्षस्य नेता आजमखान विमुक्तः
कारागारात् निर्गत्य आजम्‌ खान स्वसमर्थकैः अभिवादनं प्राप्तवान्।विमोचनानन्तरं आजम्‌ खाँ स्वपुत्रैः सह रामपुरं प्रति प्रस्थानम् अकरोत्। सीतापुरम्, 23 सितंबरमासः (हि.स.)। समाजवादी-पक्षस्य कद्दावर नेता आजम्‌ खान मंगलवासरे २३ मासानन्तरं कारागारात् विमुक्
अपने बेटे के साथ गाड़ी में बैठे आजम खान


कारागारात् निर्गत्य आजम्‌ खान स्वसमर्थकैः अभिवादनं प्राप्तवान्।विमोचनानन्तरं आजम्‌ खाँ स्वपुत्रैः सह रामपुरं प्रति प्रस्थानम् अकरोत्।

सीतापुरम्, 23 सितंबरमासः (हि.स.)। समाजवादी-पक्षस्य कद्दावर नेता आजम्‌ खान मंगलवासरे २३ मासानन्तरं कारागारात् विमुक्तः। स्वपुत्रैः सह कारागारात् निर्गत्य तेन हस्तैः सम्प्रेषयन् समर्थकैः अभिवादनं कृतम्, ततः रामपुरं प्रति प्रस्थानम् अकुर्वत्।

समाजवादी-पक्षस्य प्रमुख मुस्लिमनेता आजम्‌ खान विरुद्धं पूर्वे बहवः आरोपाः अभिवृद्धाः आसन्। प्रयागराज-उच्चन्यायालयात् अनेकेषु मामलोऽस्मिन् मुक्तिं लब्ध्वा, तेषु जमानतलाभानन्तरं सोमवासरे तस्य विमोचन-पथः स्पष्टः अभवत्। मंगलवासरे तस्य पुत्राः समर्थकैः सह तं गृहीत्वा सीतापुर-कारागृहं आगतवन्तः। आजम्‌ खाँ प्रायः २३ मासान् सीतापुर-कारागारे बद्धः आसीत्।

अद्य प्रातः ७ वादने एव विमोचनं साधितुं अपेक्षितम् आसीत्, किन्तु सीतापुर-कारागृह-प्रशासनात् उक्तं यत् तस्य उपरि चलन्ते एकस्य प्रकरणस्य दण्डः न अददात्। तस्मात् विमोचन-प्रक्रियायाम् विलम्बः अभवत्। प्रातः १० वादने न्यायालयस्य आरम्भानन्तरं सम्बन्धित प्रकरण-दण्डः दत्तः। ततः न्यायालयेन सीतापुर-कारागृह-प्रशासनं सूचितम्, तेन आजम्‌ खाँ चतुर्दश वादनेपर्यन्तं विमुक्तः।

कारागारात् बहिः समर्थक-जनसङ्गमः

आजम्‌ खान इत्यस्य विमोचनस्य समाचारः सोमवासरे रात्रौ सर्वत्र व्याप्तः। मंगलवासरप्रभाते रामपुर, मुरादाबाद, ग़ाज़ियाबाद, बरेली, शाहजहाँपुर, लखनऊ, कानपुरादीनि जनपदात् बहवः समर्थकाः कारागारात् पुरतः आगतवन्तः। किञ्चित् समर्थकाः तथा सपा-नेतारः सोमवासररात्रौ सीतापुरे विभिन्न होटेल्स्‌ मध्ये स्थितवन्तः। अस्य कारणेन सीतापुर-आरक्षकाः सतर्काः, जनपदात् आगतानां विषये सूचनां सङ्गृह्य रात्रौ सम्पूर्णतः निरीक्षणम् अकुर्वन्।

मंगलवासरे प्रातः ५ वादनेऽपि दर्जनानि वाहनानि कारागार-मार्गे कतारात्मकं स्थितानि। दुर्गापूजा च बालकानां विद्यालय-यात्रा समयः च इति कारणेन आरक्षकेण शान्तिं रक्षयितुं द्वार-पार्श्वे स्थिताः सर्वे जनाः तत्रात् अपसारिताः। प्रातःकालात् विमोचनपर्यन्तं च पर्याप्तं पुलिस-बलं कारागारपरिसरे उपस्थितम्।

उच्चन्यायालयेन मुक्तेः पूर्वसूचना:

किञ्चित् सप्ताहपूर्वं उच्चन्यायालयात् आजम्‌ खाँ अनेक मामलोऽस्मिन मुक्तिं लब्ध्वा तस्य विमोचनस्य अवरोधाः आरभ्यन्ते। आजम्‌ खान विरुद्धं १०० तः अधिकं मामलाः अभिलेखिताः, येषु केवलं रामपुर-जनपदे ९३ प्रकरणानि सन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता