Enter your Email Address to subscribe to our newsletters
जम्मूनगरम्, 23 सितंबरमासः (हि.स.)। द्वितीय-नवरात्र-प्रसङ्गे रियासी-नगरस्य ऐतिहासिके कालिका-मातृ-मन्दिरे भक्तानाम् आस्थाया: महाप्रवाहः समायातः। प्रातःकालादेव मन्दिर-प्राङ्गणे भक्तानां विशालः समुदायः आसीत्, ये दीर्घेषु पङ्क्तिषु स्थित्वा मातुः कालिकायाः दर्शनं आशीर्वादं च प्राप्तुं स्व-कक्ष्यायाः प्रतीक्षां कुर्वन्तः आसन्।
मन्दिरे मातुः कालिकायाः जयघोषैः भजन-कीर्तनैश्च सर्वं वातावरणं भक्तिमयम् अभवत्। पूजा-अर्चनायां देशीयजनैः सह अन्य-जिल्लीभ्यः अन्य-स्थानाभ्यश्च आगता अपि श्रद्धालवः सम्मिलिताः।
भक्ताः वदन्ति— नवरात्रे मातरः दर्शनात् जीवनस्य सुख-समृद्धिः शान्तिश्च लभ्यते इति। द्वितीये नवरात्रे उद्गतः एषः श्रद्धा-प्रवाहः रियासी-प्रदेशस्य धार्मिक-आस्थायाः परम्परायाश्च सजीवः प्रमाणरूपेण प्रकटितः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता