Enter your Email Address to subscribe to our newsletters
भोपालम्, 23 सितम्बरमासः (हि.स.)। अद्यराष्ट्रीय कृमि मुक्ति दिवस अवसरात् भोपाल नगरस्य विद्यालयेषु च आंगनवाड़ी केन्द्रेषु च 01 – 19 वर्षपर्यन्त बालकेभ्यः एल्बेन्डाजोल (Albendazole) औषधि प्रदास्यते। तत्समानं, 20 – 49 वर्षपर्यन्ताः या: स्त्र्या: गर्भवती न सन्ति च धात्री न सन्ति, तासु अपि एषा औषधिः प्रदास्यते। भोपालमध्ये साढे नव लक्ष्यानि बालकाः एस्याः औषधेः सेवनं कुर्वन्ति। एषा औषधिः बालकेषु जठरे कीटाणुजन्य संक्रमणात् रक्षणं करोति।
मुख्य चिकित्सक तथा स्वास्थ्य अधिकारी डॉ. मनीषशर्मा उक्तवत्यः यत् स्वास्थ्य विभागेन विद्यालयेभ्यः आंगनवाड़ी केन्द्रेभ्यश्च एल्बेन्डाजोल औषधिः प्रदत्ता। औषधेः सेवनविधिः तथा लाभानि जानातुं विद्यालयेषु नोडलशिक्षकः प्रशिक्षितः। विद्यालयेषु नोडल शिक्षकस्य उपस्थितिरेव औषधिः बालकेभ्यः प्रदास्यते।
शारीरिकेन्द्रियकं मानसिकविकासञ्च उदरे कीटाणुजन्य संक्रमणेन बाधितं भवति, तस्मात् कृमिनाशक औषधेः सेवनं कृमि जन्यरोगाणां निवारणं करोति। एनीमिया अपि बालकेषु बौद्धिके तथा शैक्षणिके विकासे, एवं शारीरिकवृद्धौ नकारात्मकं प्रभावं ददाति। एषा एल्बेन्डाजोल गोलिका सुरक्षिता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता