Enter your Email Address to subscribe to our newsletters
जौनपुरम् 23 सितम्बरमासः (हि.स.)। खेल तथा युवा कल्याणस्य राज्यमन्त्रिणा स्वतंत्र-प्रभार गिरीशचन्द्रयादवेने मंगलवासरे नगरस्य एकस्मिन् होटेलस्थले पत्रकारैः सह “नेक्स्ट-जेनरेशन जीएसटी-रिफ़ॉर्म २.०” अन्तर्गत परिष्कारविषये संवादं कृतम्। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्र-मोदी गत १५ अगस्त् २०२५ तमे वर्षे दिल्ली-लालकिले ७९वे स्वतंत्रता-दिवसस्य अवसरं अवसरं अनेकानि घोषणानि कृतवन्तः, तेषु आर्थिकदृष्ट्या प्रमुखा घोषणाः जीएसटी-परिष्कारस्य सम्बन्धि आसीत्।
गिरीशचन्द्रयादवेन उक्तं यत् जीएसटी-सुधारः करदातृभ्यः व्यापारीभ्यश्च अनुपालनं सरलं पारदर्शकं च करिष्यति। जीएसटी परिषदायाः ५६म्या सभायां ३ सितम्बर २०२५ तमे वर्षे देशे जीएसटी-मूल्यानां नवीनः प्रारूपः प्रस्तुतः, येन जीएसटी सामान्यजनानां व्यापारीभ्यश्च कृते सरलं पारदर्शकं च करणीयं इति प्रयासः कृतः।
जीएसटी-करप्रणाली ०१ जुलाई २०१७ तमे वर्षे आरब्धा, तत्र मुख्यतया ०५%, १२%, १८% एवं २८% मूल्यं अस्ति। २.० परिष्कारस्य अन्तर्गतं प्रमुखतया ०५% एवं १८% दराः निर्धारिताः। अतिरिक्तं विलासितावस्तूनां तथा तम्बाकू उत्पादेषु ४०% करः निर्धारितः।
मुख्यपरिष्काराः :
आवश्यकवस्तु तथा जीवन-स्वास्थ्य बीमा: व्यक्तिगतजीवनबीमा, स्वास्थ्यबीमा, अल्ट्रा-हाई-टेम्परेचर दूग्धम्, पनीरम्, भारतीयरोटिका इत्यादिषु जीएसटी शून्यम्।उपभोक्ता वस्तुनि लघुयानम्, दूरदर्शनं, शितयन्त्रम्, सीमेंट, ऑटो-पार्ट्स २८% तः १८% पर्यन्तम्। अक्षय ऊर्जा उपकरणं १२% तः ०५% पर्यन्तम्।चिकित्सा-उपकरणं एवं जीवनरक्षकौषधानि: ३३ जीवनरक्षकौषधानि १२% तः शून्यम्। कैंसर एवं दुर्लभ रोग-उपकरणं ५% तः शून्यम्।कृषि एवं ग्रामीणक्षेत्रम्: ट्रैक्टर, हार्वेस्टर, कम्पोस्टर १२% तः ५%। सल्फ्यूरिक एसिड, नाइट्रिक एसिड, अमोनिया १८% तः ५%। हस्तशिल्प, संगमरमर, चमड़े १२% तः ५%। लघु-एक्सपोर्ट्स रिफ़ण्डसीमा रहिताः। स्टेशनरी वस्तूशून्यम्।व्यापारसुविधा एवं विवादसमाधानम्: वस्तु एवं सेवाकरावेदनाधिकरण (GSTAT) दिसम्बर २०२५ पर्यन्तं चालू। निर्मित्वस्त्रानि १२% तः ५% (₹२५०० पर्यन्त), फुटवियर इत्यादिषु समान परिवर्तनम्। आतिथ्यभाटकम ₹७५०० प्रतिदिन पर्यन्त १८% तः ५%।
एतेन परिष्कारेन आमजनः, विद्यार्थी, किसान, उपभोक्ता, व्यापारी, निर्मातारः च लाभं प्राप्नुवन्ति, वस्तूनि सस्त्या भविष्यन्ति।
गिरीशचन्द्रयादवेन अखिलेश-यादवः प्रति उक्तम्— “अखिलेश-यादवेन उत्तर-प्रदेशं बीमारू राज्य रूपेण परिवर्तितम्। तस्य कालः मध्ये एफआईआर न लिख्यन्ति स्म, चोर, उचक्के, लफंगे च सक्रियाः आसन्। अद्य योगी-जीस्य सरकारे सर्वे जेल-भूयोऽस्ति। प्रधानमन्त्रिणः नरेन्द्र-मोदी च मुख्यमंत्री योगी-आदित्यनाथस्य नेतृत्वे देशः प्रदेशः च निरन्तरं उन्नतिपथं गच्छति।”
हिन्दुस्थान समाचार / अंशु गुप्ता