Enter your Email Address to subscribe to our newsletters
हृदयनारायण दीक्षितः
पूर्वजपितॄणां कृते श्रद्धा भारतीयराष्ट्रजीवनस्य श्रद्धा आसीत्। जीवनस्य सायङ्काले पक्षिणः कलरवम् अकुर्वन्, प्रकृतिः विश्रान्तिं गन्तुं प्रवृत्ता। किन्तु वृद्धजनाः जीवनस्य सायङ्काले एकाकिनः। पुत्राः तेषां उपेक्षां कुर्वन्ति, अपमानं च। राष्ट्रे वरिष्ठाः नागरिकाः एकाकित्वे पीडिताः। ते उपयोगी न भूत्वा उपयोगितावादस्य प्रभावेण, यः यूरोपात् अमेरिका च आगतः। श्रद्धाभावः आन्तःकरणस्य प्रसादः। प्रसादः आन्तरिकं आनन्दं ददाति। पतञ्जलिः श्रद्धाम् चित्तस्य स्थिरता अक्षोभे च सम्बन्धितां प्रकटीकृतवान्। श्रद्धायाम् क्षोभः नास्ति। श्रद्धायाः अभिव्यक्तिः श्राद्धः। भारतीयविद्वांसः भावं कर्मणि परिवर्तयित्वा पितृपितामहानां कृते अन्नं जलं च अर्पयन्ति। श्रद्धा अस्ति यत् अर्पितं भोजनं पितृभ्यः प्राप्यते। ते प्रसन्नाः भवन्ति, सन्ततिं सर्वसुखसाधनेन युक्तवन्तः।
वर्तमानकाले भारतवासी वरिष्ठेभ्यः, पूर्वजपितॄणां प्रति श्रद्धालवः। संप्रति पितृपक्षः। एषः समयः पितृभ्यः श्राद्धकर्मणि श्रेष्ठः मन्यते। लोकमान्यता अस्ति यत् अस्मिन् पक्षे पूर्वजाः पितराः आकाशलोकाद् अवतारं कुर्वन्ति। वर्षस्य क्रियाशीलतायाम् एते १५ दिनाः पितृभ्यः श्रद्धाप्रकाशाय समर्पिताः। वैदिकनिरूक्ते श्रत् श्रद्धा च सत्यं घोषितम्। अस्माभिः पितृपंक्तिः विस्तारिताः। ते आसीत्, अतः वयं अस्मः। ते अस्माकं महत्वाकांक्षा पूर्त्यर्थं कर्माणि अकुर्वन्। ते नमस्कारसक्ताः, श्रद्धेयाश्च।किञ्चिद् विद्वांसः वदन्ति यत् एते कर्मकाण्डाः वैज्ञानिकदृष्ट्या अनुपयुक्ताः, अन्धविश्वाससदृशाः। किन्तु कर्मकाण्डाः निराधाराः न सन्ति। सभ्यसामाजिके पितृणां आदरः अनिवार्यः। श्राद्धकर्मणः वैज्ञानिकतायाः चर्चायाः पुरातनम् अस्ति। मत्स्यपुराणे (१९.२) प्रश्नः यत् श्राद्धभोजनं पुरोहिताय वा अग्नये अर्प्यते, किम् मृतपूर्वजैः खाद्यते, यः मृत्युं प्राप्तवान्, अन्यं शरीरं धृत्वा अस्ति वा? तस्य उत्तरं दत्तम् – “पितरः वसु, रुद्र आदित्यैः तुल्यमानाः। नामसहितं मंत्रैः आहुत्यः तेषां समीपं गच्छन्ति। यदि पितराः सत्कर्मणा देवता अभवन्, तर्हि भोजनं तेषां समीपं आनन्दरूपेण गच्छति। यदि पशवः, तर्हि तत्र भोजनं तृणरूपेण, यदि सर्परूपेण, तर्हि वायुरूपेण लभ्यते।श्राद्धकर्मणः परम्परा प्राचीनाः। पुनर्जन्मेऽपि श्रद्धाभावः सम्बद्धः। ऋग्वेदे पुनर्जन्मस्य उल्लेखः। किन्तु पुत्रैः प्रेषितं भोजनं पितृभ्यः प्राप्यते इति धारणा पुनर्जन्मसिद्धान्तेन न मिलति। आर्यसमाजः श्राद्धकर्मे पक्षं न करोति। ऋग्वैदिकपितृणां मृतत्वं सन्देहजनकं मन्यते। याज्ञवल्क्यविन्यासे वसु, रुद्र, आदित्य इत्येतानि पितरः इति वदन्ति। पितृश्रद्धा प्रकृतिशक्तेः समर्पणरूपा।ऋग्वेदे (१०/१४) मृतपितृणां वर्णनम् – यमः व्यवस्था परिवर्तनं न कर्तुं शक्नोति। यः मार्गः पूर्वजैः गतः, सः मानवः अपि गमिष्यति। यज्ञकर्मणि पितरः आमन्त्रिताः – “हे पितराः! अंगिरा इत्यादीनां सह यज्ञे आगच्छत।” पितृणां प्रति नमस्कारः – “पूर्वजैः पितृभ्यः इदं नमः।”
पूर्वजपितॄणां सम्माननं, मृतापि स्मरणं, आनन्ददायकम्। विवाहपूर्वं उत्तरप्रदेशे महिलाः लोकगीतगायनं कुर्वन्ति, मृतपितृणां निमन्त्रणं कृत्वा। पितृश्रद्धा अन्धविश्वासः नास्ति। श्रद्धालु विपरीतस्थितिषु अपि धैर्यं न त्यजति। ऋग्वेदे श्रद्धा देवता इव। वरिष्ठेषु आदरः समाजस्य आधारः। पूर्वजाः अनुभवसम्पन्नाः। भोजनं वा सम्मानं अपेक्षन्ति वा, अस्माभिः श्रद्धाभावः प्रदत्तः। श्रद्धा आत्मबलं च सामाजिककर्तव्यं च वृद्धयति।
वर्तमानकाले वरिष्ठेषु सम्मानः न्यूनः। मृतपितृणां प्रति श्रद्धा दूर। जीवितजनाः अपि पीडिताः। श्राद्धः सामान्यकर्मकाण्डः नास्ति। पूर्वजैः उत्कृष्टसमाजस्य कृते निर्माणितः। अस्मिन कर्मकाण्डे पूर्वजप्रवाहस्य पुनर्सृजनं सम्भवम्। अग्रजाः, मार्गदर्शकाः, पूर्वजाः, मंत्रद्रष्टारः पितरः नमस्कारं कुर्वन्ति। ऋग्वेदे – “इदं नमः ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृभ्यः।
लेखकः उत्तरप्रदेशविधानसभायाः पूर्वाध्यक्षो विद्यते।
---------------
हिन्दुस्थान समाचार