Enter your Email Address to subscribe to our newsletters
जयपुरम्, 23 सितंबरमासः (हि.स.)।
आयुर्वेद–दिवसस्य अवसरः सन् जयपुरे स्थिते राष्ट्रिय–आयुर्वेद–संस्थाने मानद–विश्वविद्यालये भगवतः धन्वन्तरेः पूजाऽर्चनं हवनं च सम्पन्नम्।
संस्थानस्य कुलपतिः प्रोफेसरः सञ्जीव–शर्मा अवदत् यत् प्रतिवर्षं सप्टेम्बर्–२३ तमे दिने राष्ट्रीय–आयुर्वेद–दिवसः आचर्यते। अस्मिन् वर्षे “आयुर्वेदः जन–जनाय, पृथिव्याः कल्याणाय” इति विषयवस्तुनाऽयं दिवसः समाराध्यते।
देशेऽस्मिन् अवसरि आयुष्–मन्त्रालयेन (भारत–सरकारेण) राष्ट्रीय–कार्यक्रमः गोवायां आयोज्यते। दशमे आयुर्वेद–दिवस–उपलक्ष्ये संस्थानस्य सर्वैः विभागैः आयुर्वेद–मार्गेण साधारणजनानां स्वास्थ्य–वर्धनाय, जन–जागरूकतायै च निःशुल्क–शिविराणि जयपुरे ग्रामीण–प्रदेशेषु च स्थापितानि, तथा च आयुर्वेद–जागरूकता–रैली अपि निरूपिता।
संस्थाने आयोज्यमाने पूजायाम् उपस्थिताः आसन्—कुलपति प्रो. सञ्जीव–शर्मा, प्रो. पी. हेमन्तः, संयुक्त–निदेशकः जे.पी. शर्मा, उप–निदेशकः चन्द्रशेखर–शर्मा, चिकित्सालय–अधीक्षकः प्रो. अनुपम–श्रीवास्तवः, सह सर्वे चिकित्सकाः, अध्यापकाः, अधिकारिणः, कर्मचारिणः, विद्यार्थिभ्यः च।
---------------
हिन्दुस्थान समाचार