भारतीयजनतापक्षेन व्यापारीभ्यः जीएसटी-परिष्कारस्य लाभः अवेदितः
उरई, 23 सितम्बरमासः (हि.स.)। भारतीय-जनता-पक्षेन मंगलवासरे जीएसटी-नियमेषु उद्धरम् प्रति व्यापारीभ्यः सम्पर्क-अभियानं प्रवर्तितम्। भाजपा-जिला-अध्यक्षेन उर्विजा-दिक्षितेन नेतृत्वे कार्यकर्तारः शहीद-भगतसिंह-चौराहात् घंटाघरं पर्यन्तं निर्गत्य व्यापारीभ्यः
भाजपा कार्यकर्ता


उरई, 23 सितम्बरमासः (हि.स.)। भारतीय-जनता-पक्षेन मंगलवासरे जीएसटी-नियमेषु उद्धरम् प्रति व्यापारीभ्यः सम्पर्क-अभियानं प्रवर्तितम्। भाजपा-जिला-अध्यक्षेन उर्विजा-दिक्षितेन नेतृत्वे कार्यकर्तारः शहीद-भगतसिंह-चौराहात् घंटाघरं पर्यन्तं निर्गत्य व्यापारीभ्यः जीएसटी-सुधारस्य लाभान् निवेदितवन्तः।

अस्मिन् समये उक्तं यत् दराणां न्यूनीकरणेन दरिद्रजनानां उद्धारः भविष्यति, व्यापारिणां च कल्याणं स्यात्। व्यापारीणः अपि अवदन्— जीएसटी-दराः न्यूनाः जाताः चेत् ग्राहकेभ्यः सस्तं सामानं लभ्यते, व्यवसायः वर्धते, प्रत्यक्षलाभः च प्राप्यते इति। तस्मिन् अवसरः मिठाय्याः वितरणेन हर्षः व्यक्तः।

अस्मिन् कार्यक्रमे जिला-पञ्चायत-अध्यक्षः डॉ. घनश्याम-अनुरागी, जल-शक्ति-मन्त्रिणः प्रतिनिधिः अरविन्द-चौहानः, दिलीप-सेठः, तरुण-तिवारी, सन्तोष-गुप्तः, विवेक-कुशवाहा, पुष्पेन्द्र-सेगरः, मनोज-यादवः, भगवती-शरण-शुक्लः इत्यादयः भाजपा-कार्यकर्तारः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता