मिशनशक्तिः ५.० इत्यस्य अन्तर्गतं बालकेभ्यः प्रदत्ता सूचना
हरदोई, 23 सितम्बरमासः (हि. स.)। मङ्गलवासरे गुरु-गोरखनाथ-अखिल-इण्टर-कॉलेजे बालकानां कृते “मिशन्-शक्ति ५.०” इत्यस्य अन्तर्गतं रचनात्मकं कार्यक्रमम् आयोजितम्। तस्मिन् कार्यक्रमे बालकान् प्रति पॉक्सो अधिनियमः, बालशोषणनिवारणम्, किशोरावस्थायाः परिवर्तनानि,
बच्चों के लिए मिशन शक्ति 5.0 के अंतर्गत एक बहुत ही रचनात्मक कार्यक्रम का आयोजन


हरदोई, 23 सितम्बरमासः (हि. स.)। मङ्गलवासरे गुरु-गोरखनाथ-अखिल-इण्टर-कॉलेजे बालकानां कृते “मिशन्-शक्ति ५.०” इत्यस्य अन्तर्गतं रचनात्मकं कार्यक्रमम् आयोजितम्। तस्मिन् कार्यक्रमे बालकान् प्रति पॉक्सो अधिनियमः, बालशोषणनिवारणम्, किशोरावस्थायाः परिवर्तनानि, मासिक-स्वच्छता इत्यादिषु विधिवत् शिक्षां प्रदत्तम्।

बालकाः समग्रे कार्यक्रमे रुचिं दर्शयन्तः सम्यग् ज्ञानं प्राप्तवन्तः, भविष्ये तस्य ज्ञानस्य प्रयोगं करिष्यन्ति इति च आश्वासनं दत्तवन्तः।

वन-स्टॉप्-केन्द्रस्य इञ्चार्ज् रूबी-देवी पल्लवी-मिश्रा च बालकान् प्रति “गुड् टच्”-“बैड् टच्” इत्यस्य विषये पोस्टर-माध्यमेन विस्तृतं बोधं कृतवन्तौ। बालिकानां सुविधायै विद्यालयेन तासां कृते सैनिटरी-नैप्किन् अपि वितरिताः।

कार्यक्रमस्य संचालनं “समाधान-अभियान” इत्यस्य निदेशिका सौम्या-द्विवेदी अकुर्वत। अस्य सम्पूर्ण-क्रियान्वयनस्य श्रेयः गुरु-गोरखनाथ-इण्टर-कॉलेज इत्यस्य निदेशिकायै अनुराधा-मिश्रायै गच्छति। विद्यालयस्य प्राचार्या मोहिनी-मिश्रा अपि पूर्णं सहयोगं दत्तवती।

सौम्या-द्विवेदी विद्यालय-निदेशिकायै अनुराधा-मिश्रायै “सतर्का भवतु, सुरक्षितं भवतु – पास्को-ज्ञान-पुस्तकम् तथा समाधान-अभियान-पुस्तकम्” इति ग्रन्थद्वयं भुक्तं कृतवती। विद्यालय-प्राचार्या मिश्रा-देव्याः मिशनशक्तिकारणेन आगताः भगिनीः प्रति आभारः व्यक्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता