विधानसभानिर्वाचनात् प्राक् नीतीशो युवभ्योः कोषः , 60 प्रतिशतम् जनतां साधयितुं यत्नः
पटना, 23 सितंबरमासः (हि.स.)। मुख्यमंत्री नितीशकुमारः बिहारविधानसभानिर्वाचनं २०२५ आगते पूर्वमेव रोजगारसम्बद्धान् प्रायः द्वादशाधिकनिर्णयान् कृत्वा मन्त्रिपरिषदः अनुमोदनं प्राप्यत। बिहारे निवसन्त्याः षष्ट्यधिकशतांशयुवाप्रजायाः मनोहारणाय सर्वे राजनैति
पुनपुन में केबल ब्रिज के उद्धाटन के बाद उस पर टहलते नीतीश कुमार


सिवान में कार्यकर्ताओं से संवाद के दौरान सीएम नीतीश


पटना, 23 सितंबरमासः (हि.स.)।

मुख्यमंत्री नितीशकुमारः बिहारविधानसभानिर्वाचनं २०२५ आगते पूर्वमेव रोजगारसम्बद्धान् प्रायः द्वादशाधिकनिर्णयान् कृत्वा मन्त्रिपरिषदः अनुमोदनं प्राप्यत।

बिहारे निवसन्त्याः षष्ट्यधिकशतांशयुवाप्रजायाः मनोहारणाय सर्वे राजनैतिकदलं प्रयत्नशीलानि। नितीशकुमारः अपि तेषां कृते राजकोषं उद्घाटितवान्।

गतयोः द्वयोः मासयोः नितीशसरकारेण प्रत्यक्षं रोजगारसम्बद्धाः योजनाः द्वादशाधिकाः उद्घोषिताः, येन युवासमुदायः सन्तोषितः जातः। एतेषु मासयोः नितीशसरकारा पञ्चवर्षेषु एकं कोटिं रोजगारप्रदानस्य व्रतम् अकरोत्, यस्य कृते उच्चस्तरीयसमित्याः निर्मितेः मन्त्रिपरिषद्या अनुमोदनं दत्तम्।

स्नातकोत्तराः यावत् द्विवर्षपर्यन्तं रोजगारान्वेषणाय सहायतारूपेण प्रतिमासं सहस्रं रूप्यकाणि, स्वरोजगाराय प्रत्येकगृहे एकायै महिलायै द्विलक्षाधिका वित्तसहायता, सर्वासां शासकीयसेवायाः प्रारम्भिकपरीक्षायाः शुल्कं शतं रूप्यकाणि, मुख्यपरीक्षा निःशुल्का, TRE-४ शिक्षकेन भरतिपरीक्षायां निवासीनीति-प्रवर्तनम्, युवानां कौशलविकासाय कर्पूरीठाकुर-कौशल-विश्वविद्यालयस्य स्थापना, बिहारलघुउद्यमीयोजना अन्तर्गतं दरिद्रपरिवाराणां स्वरोजगाराय द्विलक्षपर्यन्तं सहायता च सम्मिलिता।

तस्मात् सर्वासु सरकारीनौकर्यांषु स्त्रीणां कृते पञ्चत्रिंशत् प्रतिशतं आरक्षणं डोमिसाइल्-नीतिसहितं, औद्योगिकविकासप्रोत्साहनपैकेज् २०२५ अन्तर्गतं उद्योगेभ्यः निःशुल्कभूमिः प्रोत्साहनराशिश्च, मुख्यमन्त्री-प्रतिज्ञायोजनायां युवेभ्यः अन्तर्वासाय प्रतिमासं चत्वारि सहस्रात् षट्सहस्रपर्यन्तं राशिः, छात्र-ऋणपत्रयोजनायाम् अऋणीय-धनसहायता, निस्तब्धानाम् उद्योगानां पुनः सञ्चालनाय बिहार-अम्नेस्टी-नीति २०२५ अन्तर्गतं रियायतसहायते च, विविधानां पदानां कृते चयनआयोगेन नियमितपरीक्षाः, बिहार-प्लेटफार्म्-आधारित-‘गिग्’ कर्मकरअधिनियमः २०२५ इत्यस्य प्रवर्तनम्, निजीसार्वजनिकक्षेत्रे च स्थानिययुवेभ्यः प्राधान्यं, तेषां विकासाय ‘बिहारयुवा-आयोगः’ इत्यस्य गठनम् इत्येतानि अन्तर्भवन्ति।

निर्वाचनआयोगस्य अङ्कानुसारं बिहारे २०–२९ वर्षयोः युवानां संख्या एकं कोटिं पञ्चपञ्चाशल्लक्षाधिकं (१,५५,९०,४८१) अस्ति। ३०–३९ वर्षपर्यन्तं मतदातृयुवानः द्वे कोट्योः चत्वारिलक्षाधिकाः (२,०४,२४,९२०) सन्ति। अस्मिन्नेव विधानसभानिर्वाचने नूतनाः दशलक्षपर्यन्तं युवा मतदातारः सम्मिलिष्यन्ते। अतः १८–४० वर्षयावत् युवानां मतदातॄणां संख्या प्रायः त्रिकोटिः सप्तलक्षाधिकं (३.७० कोटिः) प्राप्नोति।

यदा ४०–४९ वर्षपर्यन्तं मतदातृसंख्या अपि योज्यते तदा सा अपि एकं कोटिं षट्षष्टिलक्षाधिकं (१,६९,२६,८६) भवति। एवमेव पञ्चाशद्वर्षात् न्यूनवयस्कानां मतदातारामसंख्या बिहारराज्ये पञ्चकोटि-पञ्चलक्षाधिकं (५.५० कोटिः) प्राप्नोति।

---------------

हिन्दुस्थान समाचार