आज़म खान इत्यस्मिन् आरोपिताः मिथ्याभिवादः समाजवादी-पक्षस्य सरकारः आगते सति पुनः निराकृताः भविष्यन्ति - अखिलेशयादवः
लखनऊनगरम्, 23 सितंबरमासः (हि.स.)। समाजवादी-पक्षस्य राष्ट्रीयाध्यक्षः पूर्वमुख्यमन्त्री च अखिलेश-यादवः उक्तवान्— “आज़म खान सपा-पक्षस्य संस्थापक-सदस्यः अस्ति। सः कुत्रापि न गच्छति। सः नेत्रिभिः सह अहं च सपा-पक्षे एव स्मः। तम्‌ मिथ्या-मुकद्मेषु फंसितवन्
सपा के राष्ट्रीय अध्यक्ष एवं पूर्व मुख्यमंत्री अखिलेश यादव


लखनऊनगरम्, 23 सितंबरमासः (हि.स.)। समाजवादी-पक्षस्य राष्ट्रीयाध्यक्षः पूर्वमुख्यमन्त्री च अखिलेश-यादवः उक्तवान्— “आज़म खान सपा-पक्षस्य संस्थापक-सदस्यः अस्ति। सः कुत्रापि न गच्छति। सः नेत्रिभिः सह अहं च सपा-पक्षे एव स्मः। तम्‌ मिथ्या-मुकद्मेषु फंसितवन्तः। उत्तर-प्रदेशे समाजवादी-सरकार आगते आजम्‌ खाँ प्रति आरोपिताः मिथ्या-आरोपाः प्रत्यावर्त्यन्ते।”

सपा-राष्ट्रीयाध्यक्षः अखिलेश-यादवः मंगलवासरे लखनऊ-नगरे पत्रकारैः सह वार्तां कृतवान्। सीतापुर-कारागृहात् आजम्‌ खाँ-मुक्तिं प्रति सः अवदत् यत् “अद्य सर्वेषां कृते हर्षस्य दिवसः अस्ति। वयं न्यायालयस्य निर्णयं स्वागतयामः।”

तस्मिन् आरोपः अपि कृतः यत् उत्तर-प्रदेश-प्रदेशे भाजपा-सरकारा स्वपक्षीय-नेतॄणां बहूनां आरोपान् प्रत्यावर्त्य स्वीकृतवती। समाजवादी-सर्वकारः भविष्यति चेत् न केवलं आजम्‌ खान प्रति आरोपिताः सर्वे मुकद्माः प्रत्याहृताः भविष्यन्ति, किन्तु येषु अपि मिथ्या-मुकद्माः आरोपिताः ते अपि प्रत्यावर्त्यन्ते।

सपा-अध्यक्षः अवदत् यत् “पीडीए (पश्चात्, दलित, अल्पसंख्यक) समुदायेषु भाजपा-सर्वकारः भेदभावं करोति। अत्र सर्वकारः जाति-आधारेण गृहे, मन्दिरे अपि अपमानं करोति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता