मुख्यमंत्री 'राष्ट्रकवि' रामधारी सिंह 'दिनकरः' तज्जयंत्याः प्रणतः
भाेपालम्, 23 सितंबरमासः (हि.स.)।भारते प्रसिद्धः साहित्यकारः, अद्यतनयुगस्य श्रेष्ठः वीररसकविः, ज्ञानपीठपुरस्कार–पद्मभूषणसम्मानितः महानः राष्ट्रकविः रामधारीसिंहः दिनकरः तस्य जयंति–अवसरे सम्पूर्णः देशः तं स्मरति। अस्मिन् अवसरि मुख्यमन्त्री डॉ. मोहन–याद
मुख्यमंत्री डॉ. यादव ने 'राष्ट्रकवि' रामधारी सिंह 'दिनकर' को जयंती पर किया नमन


भाेपालम्, 23 सितंबरमासः (हि.स.)।भारते प्रसिद्धः साहित्यकारः, अद्यतनयुगस्य श्रेष्ठः वीररसकविः, ज्ञानपीठपुरस्कार–पद्मभूषणसम्मानितः महानः राष्ट्रकविः रामधारीसिंहः दिनकरः तस्य जयंति–अवसरे सम्पूर्णः देशः तं स्मरति।

अस्मिन् अवसरि मुख्यमन्त्री डॉ. मोहन–यादवः अपि स्मरणं कृत्वा विनम्रं नमनम् अकरोत्।

मुख्यमन्त्रिणा सामाजिक–माध्यमे एक्स इत्यस्मिन् पोस्टं कृतम्—

सूरमा न विचलन्ते, क्षणमपि न धैर्यं त्यजन्ति, विघ्नान् आलिङ्गन्ति, कंटकेषु मार्गं निर्मिमन्ति।

तेन उक्तम्— “राष्ट्रीय–चेतनायाः दीप्तस्तम्भः, महान् साहित्यकारः, पद्मभूषणेन सम्मानितः ‘राष्ट्रकविः’ रामधारीसिंहः दिनकरः–जयन्त्यां मया सादरं नमनं क्रियते। तस्य कालजयी कृतयः राष्ट्र–धर्म–संस्कृतेः अनवरत–सेवायै अतुल्यां प्रेरणां ददति।”

---------------

हिन्दुस्थान समाचार