हर्षमल्होत्रा पूर्वी-दिल्ली-प्रदेशे स्वच्छता-अभियानं प्रवर्तितवान्, लोहपुले स्वच्छतां कृतवान्
नवदेहली, 23 सितंबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रस्य मोदी जन्मदिने (१७ सितम्बर) आरब्धस्य स्वच्छता-पक्षपक्षे अन्तर्गतं देशव्यापि स्वच्छता-अभियानं प्रवर्त्यते। अद्य पूर्व-दिल्ली-प्रदेशस्य लोहपुल-प्रदेशे आयोजिते स्वच्छता-अभियाने केन्द्रीय-मार्गपर
हर्ष मल्होत्रा ने पूर्वी दिल्ली में चलाया सफाई अभियान


नवदेहली, 23 सितंबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रस्य मोदी जन्मदिने (१७ सितम्बर) आरब्धस्य स्वच्छता-पक्षपक्षे अन्तर्गतं देशव्यापि स्वच्छता-अभियानं प्रवर्त्यते। अद्य पूर्व-दिल्ली-प्रदेशस्य लोहपुल-प्रदेशे आयोजिते स्वच्छता-अभियाने केन्द्रीय-मार्गपरिवहनराजमार्ग-राज्यमन्त्रिणा हर्षमल्होत्रेन सहभागिता कृता।

मल्होत्रः अस्य अभियानस्य एकं चित्रफितं ‘एक्स्’ नाम्नी माध्यमे प्रकाशितवान्, यस्मिन् सः कार्यकर्तृभिः सह समग्रे क्षेत्रे स्वच्छतां कुर्वन् दृश्यते। तस्मिन् समये सः नालिकानां स्वच्छतायै फावडं प्रचालयत्, मार्गस्य पार्श्वेषु सम्मर्जनीम् प्रक्षालयत्, मलिनतां च स्वच्छता-वाहने स्थापितवान्। तेन सह भारतीय-जनता-पक्षस्य कार्यकर्तारः अपि अस्मिन् अभियाने सम्मिलिताः।

मल्होत्रः ‘एक्स्’ लेखे लिखितवान्—

पूर्व-दिल्ली-प्रदेशे लोहपुलप्रदेशे एकस्मिन् दिने, एकस्मिन्न् एव घण्टे, सर्वे मिलित्वा। स्वच्छोत्सवे आगच्छत, यत्र उत्सवस्य उमङ्गः स्वच्छता-सङ्कल्पेन सह संयुज्यते। प्रधानमन्त्रिणः नरेन्द्रस्य मोदी नेतृत्वे प्रवर्तमाने स्वच्छता-ही-सेवा २०२५ नाम्नि अभियाने अन्तर्गतं वयं सर्वे एकत्र मिलित्वा स्व-परिसरं स्वच्छं कुर्याम। एषः न केवलं स्वच्छता, अपि तु राष्ट्र-सेवा अस्ति। आगच्छाम, भारतं स्वच्छतायाम् अग्रे स्थापयाम।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता