24 सिप्तम्बरमासः 2014 तमे वर्षे भारतं मङ्गलग्रहस्य कक्षायां मङ्गलयानम् सफलतया स्थापितम्
2014 तमस्य वर्षस्य सिप्तम्बर-मासस्य 24 दिनाङ्कः भारतीय-अन्तरिक्ष-इतिहासे सुवर्ण-अक्षरैः लिखितः आसीत्। अस्मिन् दिने भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो) स्वस्य महत्त्वाकांक्षी-परियोजनां मङ्गलग्रहस्य कक्षायां सफलतया स्थापितवान्। एतस्याः उपलब्धे
फोटो इन्फो


2014 तमस्य वर्षस्य सिप्तम्बर-मासस्य 24 दिनाङ्कः भारतीय-अन्तरिक्ष-इतिहासे सुवर्ण-अक्षरैः लिखितः आसीत्। अस्मिन् दिने भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो) स्वस्य महत्त्वाकांक्षी-परियोजनां मङ्गलग्रहस्य कक्षायां सफलतया स्थापितवान्। एतस्याः उपलब्धेः कारणात्, भारतं केवलं एतत् कार्यं सफलतया कृतवत्सु कतिपयेषु देशेषु सम्मिलितम् अभवत्।

मङ्गलयान-अभियानं भारतस्य वैज्ञानिक-क्षमताम् अपि च अन्तरिक्ष-संशोधने देशस्य वैश्विकां भूमिकां च सुदृढम् अकरोत्। अनेन सफलतया सिद्धम् यत् सीमितसम्पदेषु सत्सु अपि उच्च-तन्त्रज्ञान-मिशन्-मध्ये भारतं विश्व-स्तरस्य प्रदर्शनं कर्तुं शक्नोति इति। मङ्गल्यान्-मिशन् इत्यस्य सफलतया अपि सिद्धम् यत् सीमित-संसाधनानि सत्सु अपि भारतं उच्च-तन्त्रज्ञान-मिशन् इत्येतेषु विश्व-स्तरीयं प्रदर्शनं कर्तुं शक्नोति इति।

महत्वपूर्ण घटनाचक्राः

1688-फ़्रान्स-देशः जर्मनी-देशेन सह युद्धस्य घोषणाम् अकरोत्।

1726-ईस्ट इण्डिया कम्पनी बाम्बे, कलकत्ता, मद्रास इत्येतेषु नगरेषु नगरपालिका, महापौरन्यायालयाः च स्थापयितुं प्राधिकृतः।

1789-संयुक्तराज्यामेरिकादेशे महान्यायवादिनः कार्यालयस्य स्थापना अभवत्।

1932 तमे वर्षे। पुणे-नगरस्य यरवदा-केन्द्रीय-कारागारे डा. भीमराव अम्बेड्कर तथा महात्मागान्धी इत्येतयोः मध्ये विधानसभासु 'दलितानां' कृते स्थानानि आरक्षितानि कर्तुं विशेषं सन्धिं कृतम्।

1932-बङ्गालस्य क्रान्तिकारी-राष्ट्रवादी प्रीतिलता प्रमोदरः देशस्य स्वातन्त्र्यस्य कृते स्वप्राणं समर्पयन्ती प्रथमा महिला अभवत्।

1948-होण्डा मोटर कम्पनी संस्थापितम्।

1965-यमन-विषये सौदी अरेबिया-ईजिप्ट-देशयोः सन्धिः अभवत्।

1968-दक्षिण-आफ़्रिकादेशः संयुक्तराष्ट्रसङ्घस्य सदस्यः अभवत्।

1971-ब्रिटेन-देशः गूढचर्यायाः आरोपेण 90 रशियन-कूटनीतिज्ञान् निष्कासितवान्।

1978-भूतपूर्वः सोवियत्-सङ्घः भूगर्भस्थ-परमाणु-परीक्षणं कृतवान्।

1979-घाना-देशे संविधानम् अङ्गीकृतम्।

1990-पूर्वजर्मनी वार्सा-सन्धिात् निवृत्तः अभवत्।

1996- तमे वर्षे अमेरिकादेशस्य राष्ट्रपति बिल क्लिण्टन नामकः संयुक्तराष्ट्रसंघे व्यापकपरमाणुपरीक्षणनिषेधसन्धौ स्वहस्ताक्षरं कृतवान्।

1996-समग्र-परीक्षण-निषेध-सन्धेः हस्ताक्षरम् आरब्धम्, संयुक्तराज्यम् अस्य सन्धौ हस्ताक्षरं कुर्वन् प्रथमः देशः अभवत्।

2003 तमे वर्षे फ़्रान्स-देशस्य राष्ट्रपतिना जैक्स शिराक इत्यनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षा-परिषदः कृते भारतस्य प्रयत्नस्य समर्थनं कृतम्।

2005-आई.ए.ई.ए. ईरान-देशस्य परमाणु-कार्यक्रमस्य विषये सुरक्षापरिषद् प्रति निर्देष्टुं निर्णयः कृतः।

2007 - म्यांमार-देशस्य सैन्यशासनस्य विरोधार्थं राजधान्यां यांगून-नगरे 1,00,000 तः अधिकाः जनाः वीथिषु प्रस्थितवन्तः।

2007 - एम. एस. धोनी इत्यस्य नेतृत्वे भारतीयक्रिकेट-दलः टी-20 विश्वकप् जितवान्।

2008 तमे वर्षे चीनदेशः नेपालदेशः च दूरसञ्चारक्षेत्रे महत्त्वपूर्णं सन्धिपत्रे हस्ताक्षरम् अकुर्वन्।

2008-भारतीयक्रिकेट-क्रीडकः कपिल देवः, एकस्मिन् समारोहे सेनाध्यक्षेन जनरल दीपक कपूर इत्यनेन प्रादेशिकसेनायां लेफ्टिनेण्ट कर्नल इति मानदपदवीं प्रदत्तवान्।

2008 - मद्रास-उच्चन्यायालयेन राजीवगान्धी-हत्याप्रकरणस्य नलिनी-श्रीहरन इत्यस्याः तथा अन्ययोः द्वौ अपराधीनां च समयपूर्वमुक्तेः याचना निराकृतम्।

2009-भारतस्य प्रथमस्य चन्द्रयान-1 इत्यस्य चन्द्रपृष्ठे जलस्य आविष्कारः अभवत्।

2013-पाकिस्तानस्य बलूचिस्तान-नगरे 7.7 तीव्रतायां भूकम्पेन 515 जनाः मृताः।

2014-भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य (इसरो) मङ्गलयान-उपग्रहः मङ्गलग्रहस्य कक्षायां सफलतया प्रविष्टः।

जन्माः

1856-प्रताप नारायण मिश्रः-हिन्दी-खादी-उपभाषा तथा च 'भारतेन्दु-युगस्य' नेता।

1861-भीकाजी कामा-प्रसिद्धा भारतीया महिला क्रान्तिकारी।

1861-महोदया भीकाजी कामा-भारतीयस्वतन्त्रतासंग्रामस्य राष्ट्रवादी-आन्दोलनस्य प्रमुखा नेत्री।

1925- औतार सिंह पैंटल, भारतीयः वैद्यशास्त्रज्ञः।

1950-मोहिन्दर अमरनाथः-भूतपूर्वः प्रसिद्धः भारतीयः क्रिकेट-क्रीडकः।

1963-पङ्कज पचौरी-वरिष्ठ दूरदर्शन पत्रकार।

1979-अमीरा शाह-भारतीया उद्यमिनी या महानगर-स्वास्थ्य-सेवा संस्थायाः प्रबन्धनिर्देशिका अस्ति।

1971-लिम्बा राम-भारतस्य प्रथमः प्रसिद्धः धनुर्धरः, यः विश्वस्तरे धनुर्विद्यायाः क्षेत्रे सफलतां प्राप्नोत्।

1940-आरती साहा-भारतस्य प्रसिद्धा महिला तैराकः।

निधनः

2006-पद्मिनी-दक्षिणभारतीय-अभिनेत्री, प्रसिद्धा भरतनाट्यम्-नर्तकी च। नृत्यस्य महान् प्रकाशस्य नाम्ना प्रसिद्धः (नृत्यापेरोली)

2004-राजा रमन्ना-भारतीय-परमाणु-वैज्ञानिकः, यः भारतस्य परमाणु-कार्यक्रमस्य विकासे महत्त्वपूर्णां भूमिकां निरवहत्।

1997-ई. एस. वेङ्कटरमैया-भारतस्य 19 तमः मुख्यन्यायाधीशः

1992-सर्व मित्र सिकरी-भारतस्य 13 तमः मुख्यन्यायाधीशः।

1978-भूपति मोहन सेनः-ख्यातः गणितज्ञः भौतिकशास्त्रज्ञः च।

हिन्दुस्थान समाचार / अंशु गुप्ता