Enter your Email Address to subscribe to our newsletters
नवदेहली, 23 सितंबरमासः (हि.स.)। एज्-ग्रुप्-कम्पनी कैराकल् च आइकोम्म् टेली लिमिटेड् संयुक्तया केन्द्रीय-रिज़र्व्-पुलिस्-बलाय (सीआरपीएफ्) द्वि-शतं सीएसआर–338 स्नाइपर्-राइफल्-यन्त्राणि आपूरयिष्यन्ति। कैराकल् अल्प-हथियाराणां अग्रणी-रचना-निर्माता-सम्प्रदायः अस्ति। आइकोम्म् टेली लिमिटेड् मेघा-इन्जीनियरिङ् एण्ड् इन्फ्रास्ट्रक्चर्स् लिमिटेड् (एमईआइएल्) इत्यस्य समूह-कम्पनी अस्ति।
अस्मिन् सम्बन्धे सम्पन्ने अनुबन्धे स्नाइपर्-राइफल्-निर्माणं तथा प्रेषणं हैदराबाद् स्थले आइकोम्म्–कैराकल् स्माल् आर्म्स् कॉम्प्लेक्स् इति स्थले क्रियते।
अप्रत्यम् एव तस्मिन् वर्षे अप्रीले अस्य कॉम्प्लेक्स् उद्घाटनं कृतम्। अस्मात् कॉम्प्लेक्स्-नात् स्थानीय-स्तरे निर्माणं साध्यते। एतत् भारतस्य शस्त्र-निर्माणविज्ञायाः आवश्यकता-नियताः पूरयिष्यति, तथा केन्द्रिय-सशस्त्र-बलानां, राष्ट्रिय-केंद्रिय-सुरक्षा-बलानां च आन्तरराष्ट्रीय्-निर्यातकानां अपि अपेक्षाः सम्यक् साध्यन्ते।
भारत-निर्मितानां प्रथम-सीएसआर–338 स्नाइपर्-राइफल्-यन्त्राणां वितरणं २०२५-वर्षस्य चतुर्थ-त्रैमासिके निर्धारितम् अस्ति। सीएसआर–338 एकः बोल्ट्–एक्शन् स्नाइपर्-राइफल् अस्ति। .338 लापुआ मॅग्नम् इत्येतत् नाभिः निर्मितम् अस्ति। सीएसआर–338 मध्ये २७ इञ्च्-दीर्घस्य बैरेल्, दश्-राउण्ड्-धारिणी मॅगजीन्, द्वौ प्रकारयोः मॅगजीन्–मुक्त्यर्थं व्यवस्थानौ च सुरक्षा-यन्त्रं च अन्तर्भुक्तम् अस्ति; द्वि-चरणीयः समायोज्यः सूक्ष्म-ट्रिगर् च चत्वारि-स्थितिवाला टेलिस्कोपिक्-फोल्डेबल्-स्टॉक् अपि अस्ति।
कैराकल्-निर्देशकः (सीईओ) हमद् अलामेरी उक्तवान् — “अस्माकं लोन्च्-उपरान्त् वयं आइकोम्म् सह नवसंयुक्तं सहयोगं प्रवर्धयामः; प्रधानमंत्री-नरेंद्र-मोदी-स्तुत्ये 'मेक्-इन-इण्डिया' पहलायाः प्रति अस्माकं प्रतिबद्धता दृढीक्रियते। अल्प-हथियार-प्रौद्योगिक्याः एतत् ऐतिहासिकं हस्तान्तरणं यूएई–भारत् रक्षा-सहकारे महत्त्वपूर्णं कीर्तिमानम् भवति।”
आइकोम्म् टेली-लिमिटेड्-निर्देशकः सुमन्त् पटुरु अपि उक्तवान् — “अयः अनुबन्धः भारते रक्षा-उत्पादनस्य दीर्घकालिक-रणनीत्याः भागः अस्ति। आइकोम्म् भविष्ये अपि एतेषां रक्षा-आवश्यकतानां पूर्त्यर्थं उत्पादनक्षमतायाः विस्तारे दृढतया संलग्नं भविष्यति।”
------------
हिन्दुस्थान समाचार / अंशु गुप्ता